Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 25
    सूक्त - कौशिकः देवता - विष्णुक्रमः छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी सूक्तम् - विजय प्राप्ति सूक्त

    विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा पृ॑थि॒वीसं॑शितो॒ऽग्निते॑जाः। पृ॑थि॒वीमनु॒ वि क्र॑मे॒ऽहं पृ॑थि॒व्यास्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

    स्वर सहित पद पाठ

    विष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । पृ॒थि॒वीऽसं॑शित: । अ॒ग्निऽते॑जा: । पृ॒थि॒वीम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । पृ॒थि॒व्या: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२५॥


    स्वर रहित मन्त्र

    विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः। पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥

    स्वर रहित पद पाठ

    विष्णो: । क्रम: । असि । सपत्नऽहा । पृथिवीऽसंशित: । अग्निऽतेजा: । पृथिवीम् । अनु । वि । क्रमे । अहम् । पृथिव्या: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 25

    पदार्थ -

    १. तू (विष्णो:) = एक पवित्र व्यक्ति [A pious man] के (क्रमः) = पराक्रमवाला असि है [क्रमः अस्यास्तीति क्रमः]।('सीरा युञ्जन्ति कवयो युगा वितन्वते पृथक्') = ज्ञानी लोग कृषि आदि निर्माण के कार्यों में ही प्रवृत्त होते हैं। वेद का आदेश भी तो यही है कि ('अक्षैर्मा दीव्यः कृषिमित् कृषस्व') = पासों से मत खेल, खेती ही कर। इसी से तू (सपत्नहा) = रोग व वासनारूप शत्रुओं को नष्ट करनेवाला है। (पृथिवीसंशित:) = इस शरीररूप पृथिवी में तू तीव्र किया गया है। (अग्नितेजा:) = अग्नि के समान तेजस्वी है। २. तू निश्चय कर कि (पृथिवीम् अनु) = इस शरीररूप पृथिवी का लक्ष्य करके-इसे उत्तम, स्वस्थ बनाने के उद्देश्य से-(अहम्) = मैं (विक्रमे) = पराक्रम करता हूँ। (पृथिव्याः) = इस शरीररूप पृथिवी से (तं निर्भजामः) = उस रोग आदि को दूर भगाते हैं [put to flight] (य: अस्मान् द्वेष्टि) = जो हमसे अप्रीति करता है, (यं वयं द्विष्मः) = जिससे हम प्रेम नहीं रखते, (सः मा जीवीत्) = वह हमारा शत्रु न जीए। (तं प्राण: जहातु) = उसे प्राण छोड़ जाएँ।

    भावार्थ -

    कृषि आदि कर्मों में लगे रहने से शरीर स्वस्थ बनता है। अग्नि के समान तेजस्विता प्राप्त होती है। उससे रोग व वासनारूप शत्रु नष्ट हो जाते हैं।

     

    इस भाष्य को एडिट करें
    Top