अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 29
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाशा॑संशितो॒ वात॑तेजाः। आशा॒ अनु॒ वि क्र॑मे॒ऽहमाशा॑भ्य॒स्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । आशा॑ऽसंशित: । वात॑ऽतेजा: । आशा॑: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । आशा॑भ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२९॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः। आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । आशाऽसंशित: । वातऽतेजा: । आशा: । अनु । वि । क्रमे । अहम् । आशाभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 29
विषय - आशासंशितो वाततेजाः
पदार्थ -
१. (विष्णोः क्रमः असि) = तू एक पवित्र पुरुष के पराक्रमवाला है, अतएव (सपत्नहा) = रोग व वासनारूप शत्रुओं को नष्ट करनेवाला है। (आशासंशितः) = इस शरीर-पिण्ड के सम्पूर्ण प्रदेशों में [आशा-space, region] तू तीव्र बना है। (वाततेजाः) = वात [गति] के तेजवाला है। सम्पूर्ण प्रदेश में सब अङ्ग-प्रत्यङ्गों की गति ठीक से हो रही है। २. तू निश्चय कर कि (आशा: अनु) = शरीरस्थ सम्पूर्ण प्रदेशों का लक्ष्य करके (अहं विक्रमे) = मैं विशिष्ट पुरुषार्थवाला होता हूँ। (तम् निर्भजामः०) [शेष पूर्ववत्]
भावार्थ -
पवित्र कर्मों में व्यस्त रहने के द्वारा मैं शरीर के सम्पूर्ण प्रदेश को सशक्त बनाता हूँ। वहाँ से रोगरूप शत्रुओं को दूर भगाता हूँ।
इस भाष्य को एडिट करें