Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 34
    सूक्त - कौशिकः देवता - विष्णुक्रमः छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी सूक्तम् - विजय प्राप्ति सूक्त

    विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तोऽन्न॑तेजाः। कृ॒षिमनु॒ वि क्र॑मे॒ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

    स्वर सहित पद पाठ

    विष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । कृ॒षिऽसं॑शित: । अन्न॑ऽतेजा: । कृ॒षिम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । कृ॒ष्या: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३४॥


    स्वर रहित मन्त्र

    विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः। कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥

    स्वर रहित पद पाठ

    विष्णो: । क्रम: । असि । सपत्नऽहा । कृषिऽसंशित: । अन्नऽतेजा: । कृषिम् । अनु । वि । क्रमे । अहम् । कृष्या: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 34

    पदार्थ -

    १. (विष्णोः क्रमः असि) = तू पवित्र पुरुष के पराक्रमवाला है, (सपत्नहा) = कर्मों में व्याप्त रहने के द्वारा रोगरूप शत्रुओं को नष्ट करनेवाला है। (कृषिसंशित:) = कृषिकर्म द्वारा तीक्ष्ण शक्तिवाला बना है और (अनतेजा:) = कृषि से उत्पन्न अन्न के द्वारा तेजस्वी बना है। २. तू निश्चय कर कि (कृषि अनु) = कृषि का लक्ष्य करके (अहं विक्रमे) = मैं पुरुषार्थवाला होता हूँ और इस (कृष्या:) = कृषिकर्म में लगे रहने के द्वारा (तम्०) [शेष पूर्ववत्]।

    भावार्थ -

    हम पवित्र कर्मों को करते हुए कृषि से उत्पन्न अन्न का सेवन करते हुए तेजस्वी बनें और रोग व वासनारूप शत्रुओं को नष्ट करें।

    इस भाष्य को एडिट करें
    Top