अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 32
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हौष॑धीसंशितः॒ सोम॑तेजाः। ओष॑धी॒रनु॒ वि क्र॑मे॒ऽहमोष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । ओष॑धीऽसंशित: । सोम॑ऽतेजा: । ओष॑धी: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । ओष॑धीभ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३२॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहौषधीसंशितः सोमतेजाः। ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । ओषधीऽसंशित: । सोमऽतेजा: । ओषधी: । अनु । वि । क्रमे । अहम् । ओषधीभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३२॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 32
विषय - ओषधिसंशितः सोमतेजाः
पदार्थ -
१. (विष्णो: क्रम: असि) = तू पवित्र पुरुष के पराक्रमवाला है। इस पराक्रम से ही (सपत्नहा) = तू रोग व वासनारूप शत्रुओं को नष्ट करनेवाला है। (ओषधिसंशित:) = वानस्पतिक [ओषधि] भोजन द्वारा तू तीक्ष्ण शक्तिवाला हुआ है और (सोमतेजा:) = वानस्पतिक भोजन से उत्पन्न सोम से तेजस्वी बना है। २. तू यह निश्चय कर कि (अहम्) = मैं (ओषधी: अनु विक्रमे)) = ओषधि-वनस्पतियों को प्राप्त करने के लक्ष्य से पुरुषार्थवाला होता हूँ और (ओषधिभ्य:) = इन ओषधियों से (तम्०) = [शेष पूर्ववत्]
भावार्थ -
पवित्र कर्मों को करते हुए हम रोगादि शत्रुओं को विनष्ट करते हैं। ओषधियों के प्रयोग से उत्पन्न सोम[वीर्य] द्वारा मैं तेजस्वी बनता हूँ और इस तेजस्विता के द्वारा निर्दृष बनता हूँ।
इस भाष्य को एडिट करें