Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 36
    सूक्त - कौशिकः देवता - मृत्यु छन्दः - पञ्चपदातिशाक्वरातिजागतगर्भाष्टिः सूक्तम् - विजय प्राप्ति सूक्त

    जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः। इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥

    स्वर सहित पद पाठ

    जि॒तम् । अ॒स्माक॑म् । उत्ऽभि॑न्नम् । अ॒स्माक॑म् । अ॒भि । अ॒स्था॒म् । विश्वा॑: । पृत॑ना: । अरा॑ती: । इ॒दम् । अ॒हम् । आ॒मु॒ष्या॒य॒णस्य॑ । अ॒मुष्या॑: । पु॒त्रस्य॑ । वर्च॑: । तेज॑: । प्रा॒णम् । आयु॑: । नि । वे॒ष्ट॒या॒मि॒ । इ॒दम् । ए॒न॒म् । अ॒ध॒राञ्च॑म् । पा॒द॒या॒मि॒ ॥५.३६॥


    स्वर रहित मन्त्र

    जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः। इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥

    स्वर रहित पद पाठ

    जितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । अभि । अस्थाम् । विश्वा: । पृतना: । अराती: । इदम् । अहम् । आमुष्यायणस्य । अमुष्या: । पुत्रस्य । वर्च: । तेज: । प्राणम् । आयु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥५.३६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 36

    पदार्थ -

    १. गत मन्त्रों के अनुसार पुरुषार्थ करने पर (अस्माकं जितम्) = हमारी विजय होती है। (अस्माकम् उद्धिनम्) = हमारे द्वारा शत्रुओं का विनाश [Destroying] होता है। मैं (विश्वा:) = सब (अराती: पृतना:) = शत्रुभूत सेनाओं को (अभ्यष्ठाम्) = अभिभूत करता हूँ। २. यह ब्रह्मा निश्चय करता है कि (इदम्) = [इदानीम्] अब (अहम्) = मैं अपने शत्रुभूत (आमुष्यायणस्य) = अमुक पिता के तथा (अमुष्या:) = अमुक माता के (पुत्रस्य) = पुत्र के (वर्च:) = वर्चस् [Vitality] को (तेज) = तेज को (प्राणम्) = प्राणशक्ति को व (आयु:) = जीवन को (निवेष्टयामि) = संवृत्त [Cover] कर देता हूँ। (इदम्) = अब (एनम) = इसको (अधराञ्चम् पादयामि) = पाँव तले रौंद डालता हूँ-पादाक्रान्त कर लेता हूँ।

    भावार्थ -

    हम विजयी बनें-शत्रुओं को विनष्ट करनेवाले हों। शत्रुओं को सदा पादाक्रान्त करनेवाले बनें।

    इस भाष्य को एडिट करें
    Top