अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 26
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हान्तरि॑क्षसंशितो वा॒युते॑जाः। अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ऽहं अ॒न्तरि॑क्षा॒त्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । अ॒न्तरि॑क्षऽसंशित: । वा॒युऽते॑जा: । अ॒न्तरि॑क्षम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । अ॒न्तरि॑क्षात् । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२६॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः। अन्तरिक्षमनु वि क्रमेऽहं अन्तरिक्षात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । अन्तरिक्षऽसंशित: । वायुऽतेजा: । अन्तरिक्षम् । अनु । वि । क्रमे । अहम् । अन्तरिक्षात् । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 26
विषय - अन्तरिक्षसंशितो वायुतेजाः
पदार्थ -
१. (विष्णो: क्रमः असि) = तू एक पवित्र व्यक्ति के पराक्रमवाला है। इसी से (सपत्नहा) = रोग व वासनारूप शत्रुओं को नष्ट करनेवाला है। (अन्तरिक्षसंशितः) = तू हदयरूप अन्तरिक्ष में तीव्र किया गया है, (वायुतेजाः) = वायु के समान तेजस्वी बना है। २. तू निश्चय कर कि (अन्तरिक्षम् अनु) = हदयान्तरिक्ष को लक्ष्य करके (अहम्) = मैं विक्रमे विशिष्ट पुरुषार्थ करता हूँ और (अन्तरिक्षात्) = हदयान्तरिक्ष से उन शत्रुओं को दूर भगाता हूँ। (तम् निर्भजामः०) = [शेष पूर्ववत्]
भावार्थ -
कृषि आदि कर्मों में प्रवृत्त रहकर मैं हृदय में पवित्र बनता हूँ। मेरे हृदय में वायु[वा गतिगन्धनयोः] गति द्वारा बुराई के हिंसन का भाव रहता है और मैं निर्देष बनता हूँ।
इस भाष्य को एडिट करें