अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 30
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा ऋक्सं॑शितः॒ साम॑तेजाः। ऋचोऽनु॒ वि क्र॑मे॒ऽहमृ॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । ऋक्ऽसं॑शित: । साम॑ऽतेजा: । ऋच॑: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । ऋ॒क्ऽभ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३०॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितः सामतेजाः। ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । ऋक्ऽसंशित: । सामऽतेजा: । ऋच: । अनु । वि । क्रमे । अहम् । ऋक्ऽभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३०॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 30
विषय - ऋक्ससंशितः सामतेजाः
पदार्थ -
१. तू (विष्णो: क्रमः असि) = पवित्र पुरुष के पराक्रमवाला है, अतएव (सपत्नहा) = रोग व वासनारूप शत्रुओं को नष्ट करनेवाला है। (ऋक्संशित:) = विज्ञान से तीक्ष्ण शक्तियोंवाला होता हुआ तू (सामतेजा:) = उपासना के तेजवाला है। विज्ञान ने तेरी शक्तियों को तीक्ष्ण किया है और उपासना ने तझे प्रभु के तेज से तेजस्वी बनाया है। २.तु निश्चय कर कि इन (ऋचः अनु)-विज्ञानों का लक्ष्य करके ही मैं (विक्रमे) = विशिष्ट पुरुषार्थवाला होता हूँ। (तम् निर्भजाम:०)[शेष पूर्ववत्]
भावार्थ -
पवित्र कर्मों में लगे रहने से, विज्ञान व उपासना की वृद्धि के द्वारा हम तेजस्वी बनते हैं और शत्रुओं को परास्त करते हैं।
इस भाष्य को एडिट करें