अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 12
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - पञ्चपदा पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑। बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥
स्वर सहित पद पाठसर्वा॑न् । लो॒कान् । सम् । अ॒ज॒य॒न् । दे॒वा: । आऽहु॑त्या । अ॒नया॑ । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् ॥१२.१२॥
स्वर रहित मन्त्र
सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया। बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥
स्वर रहित पद पाठसर्वान् । लोकान् । सम् । अजयन् । देवा: । आऽहुत्या । अनया । बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् ॥१२.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 12
विषय - बृहस्पति आङ्गिरस का वज्र
पदार्थ -
१. (आङ्गिरसः) = अङ्ग-प्रत्यङ्ग में रसवाले शक्तिशाली शरीरवाले (बृहस्पति:) = ज्ञानी पुरुष ने (यम्) = जिस (असुरक्षयणम्) = असुरों का क्षय करनेवाले (वधम्) = आयुधभूत (वज्रम्) = वन को (असिञ्चत) = सिक्त किया-जिस क्रियाशीलतारूप वन को [वज् गतौ] अपनाया (अनया आहुत्या) = इस वज्ररूप आहुति के द्वारा (देवा:) = देवों ने (सर्वान्) = सब लोकों को (समजयन्) = जीत लिया। क्रियाशीलतारूपी वन से ही देव विजयी बनते हैं।
भावार्थ -
जीवन में क्रियाशील बनकर हम सब आसुरभावों को परास्त करें और इसप्रकार शरीर में 'आङ्गिरस' तथा मस्तिष्क में बृहस्पति बनें। यही सब लोकों को जीतने का मार्ग है।
इस भाष्य को एडिट करें