अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 23
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ये व॒र्मिणो॒ येऽव॒र्माणो॑ अ॒मित्रा॒ ये च॑ व॒र्मिणः॑। सर्वां॒स्ताँ अ॑र्बुदे ह॒ताञ्छ्वानो॑ऽदन्तु॒ भूम्या॑म् ॥
स्वर सहित पद पाठये । व॒र्मिण॑: । ये । अ॒व॒र्माण॑: । अ॒मित्रा॑: । ये । च॒ । व॒र्मिण॑: । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । ह॒तान् । श्वान॑: । अ॒द॒न्तु॒ । भूम्या॑म् ॥१२.२३॥
स्वर रहित मन्त्र
ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः। सर्वांस्ताँ अर्बुदे हताञ्छ्वानोऽदन्तु भूम्याम् ॥
स्वर रहित पद पाठये । वर्मिण: । ये । अवर्माण: । अमित्रा: । ये । च । वर्मिण: । सर्वान् । तान् । अर्बुदे । हतान् । श्वान: । अदन्तु । भूम्याम् ॥१२.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 23
विषय - बर्मिण:-सादिन:
पदार्थ -
१. (ये) = जो (अमित्रा:) = शत्रु (वर्मिण:) = शस्त्रवारक कवच से युक्त हैं, (ये अवर्माण:) = जो कवचरहित हैं, (ये च वर्मिण:) = और जो कवचव्यतिरिक्त शस्त्रनिवारक साधन से युक्त हैं, हे (अर्बुदे) = शत्रुसंहारक सेनापते! (हतान् तान् सर्वान) = तेरे द्वारा मारे हुए उन सबको (भूम्याम्) = इस पृथिवी पर (श्वानः अदन्तु) = कुत्ते खाएँ। २. (ये रथिन:) = जो शत्रु रथी हैं, (ये अरथा:) = जो रथरहित हैं, (असादा:) = जो अश्वादि यानों से रहित पदाति हैं, (ये च सादिन:) = और जो अश्वारूढ़ हैं, (हतान् तान् सर्वान्) = मारे हुए उन सबको (गृधा:) = गिद्ध (श्येना:) = बाज और (पतत्त्रिण:) = चील-कौवे आदि पक्षी अदन्तु-खाएँ।
इस भाष्य को एडिट करें