अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराडास्तारपङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः। क्र॒व्यादो॒ वात॑रंहस॒ आ स॑जन्त्व॒मित्रा॒न्वज्रे॑ण॒ त्रिष॑न्धिना ॥
स्वर सहित पद पाठअय॑:ऽमुखा: । सू॒चीऽमु॑खा: । अथो॒ इति॑ । वि॒क॒ङ्क॒तीऽमु॑खा: । क्र॒व्य॒ऽअद॑: । वात॑ऽरंहस: । आ । स॒ज॒न्तु॒ । अ॒मित्रा॑न् । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.३॥
स्वर रहित मन्त्र
अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः। क्रव्यादो वातरंहस आ सजन्त्वमित्रान्वज्रेण त्रिषन्धिना ॥
स्वर रहित पद पाठअय:ऽमुखा: । सूचीऽमुखा: । अथो इति । विकङ्कतीऽमुखा: । क्रव्यऽअद: । वातऽरंहस: । आ । सजन्तु । अमित्रान् । वज्रेण । त्रिऽसंधिना ॥१२.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 3
विषय - अयोमुखाः सूचीमुखाः
पदार्थ -
१. इस (वज्रेण) = वज्र-तुल्य दृढ़ शरीरवाले [यदश्नामि बलं कुर्व इत्थं वज्रमाददे] (त्रिषन्धिना) = जल, स्थल व वायु सेना के अध्यक्ष से प्रयुक्त हुए-हुए ये बाण (अमित्रान् आसजन्तु) = शत्रुओं को जा-जाकर लगें। जो बाण (अयोमुखा:) = लोहे के समान कठोर मुखवाले हैं, (सूचीमुखा:) = सूई के समान तीक्ष्ण चोंचवाले हैं (अथो) = और (विकङ्कतीमुखा) = कंघी के समान मुखवाले हैं, (क्रव्यादः) = कच्चे मांस को खा-जानेवाले हैं और (वातरंहसः) = वायु के समान वेगवाले हैं।
भावार्थ -
हमारे वजतुल्य दृढ़ शरीरवाले त्रिषन्धि सेनानी से छोड़े गये तीक्ष्ण बाण शत्रुओं को विद्ध करनेवाले हों।
इस भाष्य को एडिट करें