अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 22
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - शत्रुनाशन सूक्त
यश्च॑ कव॒ची यश्चा॑कव॒चो॒मित्रो॒ यश्चाज्म॑नि। ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ॥
स्वर सहित पद पाठय: । च॒ । क॒व॒ची । य: । च॒ । अ॒क॒व॒च: । अ॒मित्र॑: । य: । च॒ । अज्म॑नि । ज्या॒ऽपा॒शै: । क॒व॒च॒ऽपा॒शै: । अज्म॑ना । अ॒भिऽह॑त: । श॒या॒म् ॥१२.२२॥
स्वर रहित मन्त्र
यश्च कवची यश्चाकवचोमित्रो यश्चाज्मनि। ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥
स्वर रहित पद पाठय: । च । कवची । य: । च । अकवच: । अमित्र: । य: । च । अज्मनि । ज्याऽपाशै: । कवचऽपाशै: । अज्मना । अभिऽहत: । शयाम् ॥१२.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 22
विषय - ज्यापाश-कवचपाश-रथपाश
पदार्थ -
१. (यः च कवची) = जो कवचवाला है, (यः च अकवच:) = और जो कवच नहीं पहने हुए है, (यः च अमित्र:) = और जो (शत्रु अज्मनि) = [अजति अनेन इति अज्म रथः] रथारूढ़ है, वह (ज्यापाशै:) = धनर्गत मौवीं के पाशों से, (कवचपाशै:) = कवच के पाशों से तथा (अज्मना) = रथगत पाशों से (अभिहत:) = हिंसित हुआ-हुआ (शयाम) = रणांगण में लेटे।
भावार्थ -
कवचधारी शत्रुसैनिक मौर्वी पाशों से हिंसित किये जाएँ, बिना कवचवाले कवचपाशों से हिंसित हों तथा रथस्थ रथपाशों का शिकार बनें। इसप्रकार हम शत्रुसैन्य को पराजित करें।
इस भाष्य को एडिट करें