Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 34
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - सूक्तम् - ओदन सूक्त

    तत॑श्चैनम॒न्याभ्या॑म॒क्षीभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। अ॒न्धो भ॑विष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। सू॑र्याचन्द्रम॒साभ्या॑म॒क्षीभ्या॑म्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । अ॒क्षीभ्या॑म् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ अ॒न्ध: । भ॒वि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ सू॒र्या॒च॒न्द्र॒म॒साभ्या॑म् । अ॒क्षीभ्या॑म् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.३॥


    स्वर रहित मन्त्र

    ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। अन्धो भविष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सूर्याचन्द्रमसाभ्यामक्षीभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तत: । च । एनम् । अन्याभ्याम् । अक्षीभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ अन्ध: । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सूर्याचन्द्रमसाभ्याम् । अक्षीभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 34

    पदार्थ -

    १. (तत: च) = और तब (याभ्यां च अक्षीभ्याम्) = जिन सूर्य व चन्द्ररूप आँखों से (पूर्वे ऋषय:) = अपना पालन व पूरण करनेवाले, वासनाओं के संहारक तत्त्वद्गष्टा पुरुषों ने (एतम्) = इस ब्रह्मौदन का (प्राश्नन्) = सेवन किया, (अन्याभ्याम्) = उनसे भिन्न आँखों से (एनं प्राशी:) = इसको तू खाता है तो (एनं आह) = वह तत्वद्रष्टा इससे कहता है कि (अन्धः भविष्यसि इति) = तू अन्धा हो जाएगा। (तं अहम्) = उस तत्त्वज्ञान को निश्चय से मैं (न अर्वाञ्चम्) = न केवल यहाँ-नीचे प्रथिवी के पदार्थों का ज्ञान देनेवाला, (न पराञ्चम्) = न सुदूर धुलोक के पदार्थों का ज्ञान देनेवाला, (न प्रत्यञ्चम्) = और न ही सम्मुखस्थ अन्तरिक्ष के पदार्थों का ज्ञान देनेवाला जानता हूँ। (ताभ्याम्) = उन (सूर्याचन्द्रमसाभ्यां अक्षीभ्याम्) = सूर्यचन्द्ररूप आँखों से (एनं प्राशिषम्) = इस ब्रह्मौदन का ग्रहण करता हूँ। (ताभ्यां एनम् अजीगमम्) = उन नेत्रों से ही इसे प्राप्त करता हूँ। यह सूर्यचन्द्र का ज्ञान मेरे लिए ब्रह्मदर्शन का साधन बनता है। २. (एषः वा ओदनः० ) = [शेष पूर्ववत्]

    भावार्थ -

    तत्वद्रष्टा ऋषि इस वेदवाणी को सूर्यचन्द्र की आँखों से देखते हैं। इसमें दिया गया सूर्य-चन्द्र का ज्ञान उनके लिए ब्रह्म का ज्ञान देनेवाला होता है। सूर्य व चन्द्र में वे ब्रह्म की महिमा को देखते हैं। जो इन सूर्य व चन्द्र में ब्रह्म की महिमा को नहीं देखता, वह अन्धा ही तो है, अत: हम सूर्य व चन्द्र में प्रभु की प्रभा को देखने का यन करें।

    इस भाष्य को एडिट करें
    Top