Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 46
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - सूक्तम् - ओदन सूक्त

    तत॑श्चैनम॒न्याभ्यां॒ पादा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ब॑हुचा॒री भ॑विष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। अ॒श्विनोः॒ पादा॑भ्याम्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । पादा॑भ्याम् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ब॒हु॒ऽचा॒री । भ॒वि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ अ॒श्विनो॑: । पादा॑भ्याम् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१५॥


    स्वर रहित मन्त्र

    ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। बहुचारी भविष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। अश्विनोः पादाभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तत: । च । एनम् । अन्याभ्याम् । पादाभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ बहुऽचारी । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ अश्विनो: । पादाभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 46

    पदार्थ -

    १. 'पाद' [पद गतौ] गति के लिए दिये गये हैं। यदि इनके द्वारा मनुष्य गतिमय जीवन रखता है तो उसकी प्राणापान शक्ति ठीक बनी रहती है और मानव-जीवन नीरोग रहता है, अत: तत्त्वद्रष्टा पुरुष पाँवों से गति के महत्व को समझते हुए गतिशील जीवनवाले होते हैं। (ततः च) = और तब (याभ्यां च पादाभ्याम्) = जिन गतिशील पाँवों से (पूर्वे ऋषय:) = पालक तत्त्वद्रष्टाओं ने (एतं प्राश्नन्) = इस ब्रह्मौदन को खाया है (अन्याभ्याम्) = उनसे भिन्न औरों पर प्रहार करनेवाले पाँवों से (एनं प्राशी:) = इस ब्रह्मौदन को खाया है, तो (एनं आह) = वह तत्वद्रष्टा इसे कहता है कि (बहुचारी भविष्यसि इति) = तू व्यर्थ में भटकनेवाला बनेगा। (अहम्) = मैं तो (तं वै) = उस ब्रह्मज्ञान को निश्चय से (न अर्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) = न केवल यहाँ नीचे पृथिवी के पदार्थों का ज्ञान देनेवाला मानता हूँ, न ही सुदूर घुलोक के पदार्थों का और न ही सम्मुखस्थ अन्तरिक्षलोक के पदार्थों का ज्ञान देनेवाला मानता हूँ। मैंने (एनम्) = इस ब्रह्मौदन को (ताभ्याम्) = उन (अश्विनो:) = प्राणापान के (पादाभ्याम्) = पाँवों से (प्राशिषम्) = खाया है, (ताभ्याम्) = उनसे ही (एनं अजीगमम्) = इसे प्राप्त किया है। २. (एवं वा ओदन:०)[शेष पूर्ववत्]

    भावार्थ -

    तत्त्वद्ष्टा पुरुष प्राणापान की शक्ति के वर्धन के लिए पाँवों से उचित गतिवाले होते हैं। परिणामत: ये व्यर्थ में भटकनेवाले नहीं होते।

    इस भाष्य को एडिट करें
    Top