अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 47
तत॑श्चैनम॒न्याभ्यां॒ प्रप॑दाभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। स॒र्पस्त्वा॑ हनिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॑वि॒तुः प्रप॑दाभ्याम्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । प्रऽप॑दाभ्याम् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ स॒र्प: । त्वा॒ । ह॒नि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ स॒वि॒तु: । प्रऽप॑दाभ्याम् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् । ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१६॥
स्वर रहित मन्त्र
ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। सर्पस्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सवितुः प्रपदाभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्याभ्याम् । प्रऽपदाभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ सर्प: । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सवितु: । प्रऽपदाभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् । एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 47
विषय - सवितुः प्रपदाभ्याम्
पदार्थ -
१. हमारे प्रपद, अर्थात् पादाग्न [पजे] सदा सविता के हों, अर्थात् हम सदा निर्माण के कार्यों के लिए ही गतिवाले हों। (ततः च) = और तब (याभ्यां च प्रपदाभ्याम्) = जिन पञ्जों से (पूर्वे ऋषयः) = पालक तत्त्वद्रष्टाओं ने (एनं प्राश्नन्) = इस ब्रह्मौदन को खाया है, (अन्याभ्याम्) = उनसे भिन्न पजों से (एनं प्राशी:) = यदि तू इस ब्रह्मौदन को खाता है तो (एनं आह) = वह तत्त्वद्रष्टा इसे कहता है कि (सर्पः त्वा हनिष्यति इति) = कुटिल गति [Serpentive motion] तुझे नष्ट कर डालेगी। (अहम्) = मैं तो (तं वै) = उस ब्रह्मौदन को निश्चय से (न अर्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) = न केवल यहाँ-नीचे पृथिवी के पदार्थों का ज्ञान देनेवाला, न सुदूर धुलोक के पदार्थों का ज्ञान देनेवाला और न ही सम्मुखस्थ अन्तरिक्षलोक के पदार्थों का ज्ञान देनेवाला मानता हूँ। मैंने (एनम्) = इस ब्रह्मौदन को (ताभ्याम्) = उन (सवितुः प्रपदाभ्याम्) = निर्माता के पजों से ही (प्राशिषम्) = खाया है, ताभ्यां (एनं अजीगमम्) = उन्हीं के हेतु से इसे प्राप्त किया है। (एषः वा ओदनः०) = [शेष पूर्ववत्]
भावार्थ -
इन पजों [प्रपदों] में भी प्रभु की रचना की महिमा को देखता हुआ मैं सदा निर्माणात्मक कार्यों के लिए ही गतिशील होता हूँ। कुटिलगति से मैं सदा दूर रहता हूँ।
इस भाष्य को एडिट करें