अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 35
तत॑श्चैनम॒न्येन॒ मुखे॑न॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। मु॑ख॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। ब्रह्म॑णा॒ मुखे॑न। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । मुखे॑न । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ मु॒ख॒त: । ते॒ । प्र॒ऽजा । म॒रि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ ब्रह्म॑णा । मुखे॑न ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.४॥
स्वर रहित मन्त्र
ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। मुखतस्ते प्रजा मरिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। ब्रह्मणा मुखेन। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्येन । मुखेन । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ मुखत: । ते । प्रऽजा । मरिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ ब्रह्मणा । मुखेन ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 35
विषय - ब्रह्मणा मुखेन
पदार्थ -
१. (तत: च) = और तब (येन च मुखेन) = जिस मुख से (एतम्) = इस ब्रह्मौदन को (पूर्वे ऋषयः) = अपना पालन व पूरण करनेवाले, वासनाओं का संहार करनेवाले तत्त्वद्रष्टा ज्ञानियों ने (प्राश्नन्) = ग्रहण किया, (अन्येन) = उससे भिन्न मुख से (प्राशी:) = तू इस ओदन को खाता है, तो (एनं आह) = इसे वह तत्वद्रष्टा कहता है कि (मुखतः ते प्रजा मरिष्यति इति) = [अभिमुखप्रदेशे-सा०] तेरे सामने ही तेरी प्रजा मरेगी। (अहं वै तम्) = मैं तो निश्चय से उस ब्रह्मौदन को (न अर्वाञ्चम्) = न केवल नीचे पृथिवी आदि पदार्थों को ज्ञान देनेवाला, (न पराञ्चम्) = न ही दूरस्थ धुलोक के पदार्थों का ज्ञान देनेवाला और (न प्रत्यञ्चम्) = न सम्मुखस्थ अन्तरिक्ष के पदार्थों का ज्ञान देनेवाला समझता हूँ। मैंने तो (तेन ब्रह्मणा मुखेन) = उस ब्रह्मरूप मुख से ही (एनं प्राशिषम्) = इस ब्रह्मौदन को खाया है, (तेन) = उस ब्रह्म-मुख से ही (एनं अजीगमम्) = इसे पाया है। परमात्मा से दिये गये मुख से मैंने वेदवाणियों का उच्चारण करते हुए उस ब्रह्म को जाना है। २. (एषः वा ओदन:०)[शेष पूर्ववत्]
भावार्थ -
हम ज्ञान को ही ब्रह्मौदन के विराट् शरीर का मुख स्थानीय समझते हुए ज्ञान प्राप्ति के लिए यनशील हों। अन्यथा हम विषय-प्रवण होकर मुख से अशुभ शब्दों को बोलते हुए अपनी प्रजाओं को ही नष्ट करनेवाले बनेंगे।
इस भाष्य को एडिट करें