अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 50
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठअम्भ॑: । अम॑: । मह॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.५॥
स्वर रहित मन्त्र
अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठअम्भ: । अम: । मह: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 50
विषय - प्रभु सर्वव्यापक, सर्वज्ञ और शत्रुमर्षक
पदार्थ -
१. हे प्रभो! (वयम्) = हम (त्वा) = आपको (अम्भः) = सर्वव्यापक [आप् व्याप्तौ] (अमः) = सर्वज्ञ [अम् गतौ] (महः) = पूजनीय व शक्तिसम्पन्न तथा (सहः) = शत्रु-सेना का मर्षण करनेवाले (इति) = के रूप में (उपास्महे) = उपासित करते हैं। २. (अम्भः) = सर्वव्यापक (अरुणम्) = प्रकाशस्वरूप (रजतम्) = आनन्दस्वरूप (रज:) = [ज्योति: रज उच्यते -नि०४.१९] तेज:स्वरूप, (सह:) = शत्रुओं का मर्षण करनेवाले (इति) = के रूप में (वयम्) = हम (त्वा) = हे प्रभो! आपका (उपास्महे) = उपासन करते हैं।
भावार्थ -
प्रभु सर्वव्यापक, सर्वज्ञ, पूजनीय, प्रकाशरूप, आनन्दस्वरूप, तेजस्वरूप व शत्रुओं को कुचल देनेवाले हैं।
इस भाष्य को एडिट करें