Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 51
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - विराड्गायत्री सूक्तम् - अध्यात्म सूक्त

    अम्भो॑ अरु॒णं र॑ज॒तं रजः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

    स्वर सहित पद पाठ

    अम्भ॑: । अ॒रु॒णम् । र॒ज॒तम् । रज॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.६॥


    स्वर रहित मन्त्र

    अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥

    स्वर रहित पद पाठ

    अम्भ: । अरुणम् । रजतम् । रज: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 51

    पदार्थ -

    १. हे प्रभो! (वयम्) = हम (त्वा) = आपको (अम्भः) = सर्वव्यापक [आप् व्याप्तौ] (अमः) = सर्वज्ञ [अम् गतौ] (महः) = पूजनीय व शक्तिसम्पन्न तथा (सहः) = शत्रु-सेना का मर्षण करनेवाले (इति) = के रूप में (उपास्महे) = उपासित करते हैं। २. (अम्भः) = सर्वव्यापक (अरुणम्) = प्रकाशस्वरूप (रजतम्) = आनन्दस्वरूप (रज:) = [ज्योति: रज उच्यते -नि०४.१९] तेज:स्वरूप, (सह:) = शत्रुओं का मर्षण करनेवाले (इति) = के रूप में (वयम्) = हम (त्वा) = हे प्रभो! आपका (उपास्महे) = उपासन करते हैं।

    भावार्थ -

    प्रभु सर्वव्यापक, सर्वज्ञ, पूजनीय, प्रकाशरूप, आनन्दस्वरूप, तेजस्वरूप व शत्रुओं को कुचल देनेवाले हैं।

    इस भाष्य को एडिट करें
    Top