अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 2
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात्। यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्या॒मस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठय: । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । य: । पर्व॑तान् । प्र । कु॑पितान् । अर॑म्णात् ॥ य: । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑य: । य: । द्याम् । अस्त॑भ्नात् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.२॥
स्वर रहित मन्त्र
यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात्। यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥
स्वर रहित पद पाठय: । पृथिवीम् । व्यथमानाम् । अदृंहत् । य: । पर्वतान् । प्र । कुपितान् । अरम्णात् ॥ य: । अन्तरिक्षम् । विऽममे । वरीय: । य: । द्याम् । अस्तभ्नात् । स: । जनास: । इन्द्र: ॥३३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 2
विषय - सर्वाधार प्रभु
पदार्थ -
१. (जनास:) = हे लोगो! (इन्द्रः सः) = परमैश्वर्यशाली प्रभु वे हैं (यः) = जोकि (व्यथमानाम्) = भूकम्पादि से कम्पित होती हुई (पृथिवीम्) = पृथिवी को (अदुंहत्) = दृढ़ करते हैं। (य:) = जो (प्रकुपितान्) = मानो कुपित होकर लावा आदि के रूप में गर्म पदार्थों को बाहर फेंकते हुए (पर्वतान्) = पर्वतों को भी (अरम्णात्) = बड़ा रमणीय बना देते हैं। २. प्रभु वे हैं (य:) = जिन्होंने (अन्तरिक्षम्) = इस अन्तरिक्षलोक को (वरीय:) = अतिशयेन विशाल (विममे) = बनाया है और (य:) = जोकि (द्याम्) = द्युलोक को [नम्णस्य महा-अपने बल की महिमा से] (अस्तभ्नात्) = थामते हैं।
भावार्थ - प्रभु वे हैं जोकि पृथिवी को दृढ़, पर्वतों को रमणीय, अन्तरिक्ष को विशाल व द्युलोक को स्वस्थानस्थित बनाते हैं।
इस भाष्य को एडिट करें