Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 5
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम्। सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । स: । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हु॒: । न । ए॒ष: । अ॒स्ति॒ । इति॑ । ए॒न॒म् ॥ स: । अ॒र्य: । पु॒ष्टी: । विज॑:ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.५॥


    स्वर रहित मन्त्र

    यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्। सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    यम् । स्म । पृच्छन्ति । कुह । स: । इति । घोरम् । उत । ईम् । आहु: । न । एष: । अस्ति । इति । एनम् ॥ स: । अर्य: । पुष्टी: । विज:ऽइव । आ । मिनाति । श्रत् । अस्मै । धत्त । स: । जनास: । इन्द्र: ॥३३.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 5

    पदार्थ -
    १. आसुरवृत्तिवाले लोग (यम्) = जिस (घोरम्) = शत्रुभयंकर प्रभु को ('कुह स: इति') = 'अरे वे कहाँ है?' इसप्रकार (पृच्छन्ति स्म) = पूछते हैं। (उत) = और (एनम्) = इनको ('एषः न अस्ति इति') = ' ये नहीं है' इसप्रकार (ईम् आहुः) = निश्चय से कहते हैं। ऐसा कहते हुए ये अन्याय मागों से धनार्जन करते। हैं। २. (सः) = वे प्रभु (अर्य:) = इन मानवजाति के शत्रुभूत असुरों को (पुष्टी:) = सम्पत्तियों को (विजः इव) = भूकम्प की तरह (आमिनाति) = सर्वथा नष्ट करते हैं। हे (जनास:) = लोगो! (अस्मै) = इस प्रभु के लिए (अत् धत्त) = श्रद्धा करो। (सः इन्द्रः) = वे परमैश्वर्यशाली हैं-सब शत्रुओं का विद्रावण करनेवाले है।

    भावार्थ - प्रभु में अविश्वास करनेवाले अन्याय्य मार्गों से धनार्जन करते हैं। प्रभु इनके सम्पत्ति-भण्डारों को भूकम्प की भाँति नष्ट कर देते हैं। प्रभु में विश्वास आवश्यक है।

    इस भाष्य को एडिट करें
    Top