अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 11
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - गर्भदोषनिवारण सूक्त
ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति। क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठये । कु॒कुन्धा॑: । कु॒कूर॑भा: । कृत्ती॑: । दू॒र्शानि॑ । बिभ्र॑ति । क्ली॒बा:ऽइ॑व । प्र॒ऽनृत्य॑न्त: । वने॑ । ये । कु॒र्वते॑ । घोष॑म् । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.११॥
स्वर रहित मन्त्र
ये कुकुन्धाः कुकूरभाः कृत्तीर्दूर्शानि बिभ्रति। क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तानितो नाशयामसि ॥
स्वर रहित पद पाठये । कुकुन्धा: । कुकूरभा: । कृत्ती: । दूर्शानि । बिभ्रति । क्लीबा:ऽइव । प्रऽनृत्यन्त: । वने । ये । कुर्वते । घोषम् । तान् । इत: । नाशयामसि ॥६.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 11
विषय - 'कुकुन्ध' आदि कृमियों का विनाश
पदार्थ -
१. (ये) = जो (कुकुन्धा:) = [कु+कु+धा] बुरा शब्द करते हैं, (कुकूरभा:) = [कुकूल: तुषानल: तद्वद् भान्ति] कुछ थोड़ा-सा चमकनेवाले हैं, (कृत्ती:) = काटनेवाले तथा (दर्शानि) = दंश करने के साधनों को (बिभ्रति) = धारण करते हैं, (ये) = जो (क्लीबाः इव प्रनृत्यन्तः) = नुपंसकों की भाँति नृत्य करते हुए (वने घोषं कुर्वते) = वन में शब्द करते हैं, (तान्) = उन कृमियों को (इतः) = यहाँ से (नाशयामसि) = नष्ट करते हैं।
भावार्थ -
बुरा शब्द करनेवाले, कुछ-कुछ चमकनेवाले, मुख से काटने व दंश का साधन रखनेवाले, वन में नृत्य के साथ घोष करनेवाले मच्छरादि को यहाँ से दूर कर दो।
इस भाष्य को एडिट करें