Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 15
    सूक्त - मातृनामा देवता - ब्रह्मणस्पति छन्दः - सप्तपदा शक्वरी सूक्तम् - गर्भदोषनिवारण सूक्त

    येषां॑ प॒श्चात्प्रप॑दानि पु॒रः पार्ष्णीः॑ पु॒रो मुखा॑। ख॑ल॒जाः श॑कधूम॒जा उरु॑ण्डा॒ ये च॑ मट्म॒टाः कु॒म्भमु॑ष्का अया॒शवः॑। तान॒स्या ब्र॑ह्मणस्पते प्रतीबो॒धेन॑ नाशय ॥

    स्वर सहित पद पाठ

    येषा॑म् । प॒श्चात् । प्रऽप॑दानि । पु॒र: । पार्ष्णी॑: । पु॒र: । मुखा॑ । ख॒ल॒ऽजा: । श॒क॒धू॒म॒ऽजा: । उरु॑ण्डा: । ये । च॒ । म॒ट्म॒टा: । कु॒म्भऽमु॑ष्का: । अ॒या॒शव॑: । तान् । अ॒स्या: । ब्र॒ह्म॒ण॒: । प॒ते॒ । प्र॒ति॒ऽबो॒धेन॑ । ना॒श॒य॒ ॥६.१५॥


    स्वर रहित मन्त्र

    येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा। खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः। तानस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥

    स्वर रहित पद पाठ

    येषाम् । पश्चात् । प्रऽपदानि । पुर: । पार्ष्णी: । पुर: । मुखा । खलऽजा: । शकधूमऽजा: । उरुण्डा: । ये । च । मट्मटा: । कुम्भऽमुष्का: । अयाशव: । तान् । अस्या: । ब्रह्मण: । पते । प्रतिऽबोधेन । नाशय ॥६.१५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 15

    पदार्थ -

    १. (येषाम्) = जिन कृमियों के (प्रपदानि) = पादानप्रदेश (पश्चात्) = पीछे की ओर है, (पार्ष्णी: पुर:) = ऐडियाँ आगे हैं, (मुखाः पुरः) = प्रपदों के प्रतिकूल मुख आगे ही हैं, (खलजाः) = धान्य शोधन प्रदेशों में होनेवाले, (शकधूमजा:) = गौ-अश्व आदि के पुरीष-पिण्डों के धूम से उत्पन्न होनेवाले (उरुण्डा:) = उद्गत रुण्ड-[सिरोभाग]-वाले (च) = और (ये मट्मटा:) = [मट् अवसादने] जो बहुत पीड़ा देनेवाले हैं, (कुम्भमुष्का:) = कुम्भोपम मुष्क से युक्त हैं, (अयाशव:) = [अयो वायुः] वायु की भौति शीघ्रगामी हैं, (तान्) = उन सब रोगकृमियों को, हे (ब्रह्मणस्पते) = ज्ञान के स्वामिन् प्रभो। (अस्याः प्रतिबोधेन) = इस बज [श्वेत सर्षप] ओषधि के प्रतिनियत ज्ञान से (नाशय) = विनष्ट कीजिए।

    भावार्थ -

    विकृत रूपवाले तथा अपवित्र स्थानों में उत्पन्न हो जानेवाले विविध कृमियों को हम 'बज' नामक ओषधि के सम्यक् प्रयोग से दूर करें।

     

    इस भाष्य को एडिट करें
    Top