अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 14
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - गर्भदोषनिवारण सूक्त
ये पूर्वे॑ व॒ध्वो॒ यन्ति॒ हस्ते॒ शृङ्गा॑णि॒ बिभ्र॑तः। आ॑पाके॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठये । पूर्वे॑ । व॒ध्व᳡: । यन्ति॑ । हस्ते॑ । शृङ्गा॑णि । बिभ्र॑त: । आ॒पा॒के॒ऽस्था: । प्र॒ऽहा॒सिन॑: । स्त॒म्बे । ये । कु॒र्वते॑ । ज्योति॑: । तान् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥६.१४॥
स्वर रहित मन्त्र
ये पूर्वे वध्वो यन्ति हस्ते शृङ्गाणि बिभ्रतः। आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तानितो नाशयामसि ॥
स्वर रहित पद पाठये । पूर्वे । वध्व: । यन्ति । हस्ते । शृङ्गाणि । बिभ्रत: । आपाकेऽस्था: । प्रऽहासिन: । स्तम्बे । ये । कुर्वते । ज्योति: । तान् । इत: । नाशयामसि ॥६.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 14
विषय - आपाकेस्थाः प्रहासिनः
पदार्थ -
१. (ये) = जो कृमि हस्ते (शृङ्गाणि विभ्रत:) = हाथ में हिंसा-साधन धारण करते हुए (वध्वः पूर्वे यन्ति) = वधुओं के आगे जाते हैं, (आपाकेस्था:) = जो पाकशालाओं में स्थिर होते हैं, (प्रहासिन:) = जो अपने दंश से हँसाते-से हैं, (ये) = जो कृमि (स्तम्बे) = तृणादि के गुच्छों में (ज्योतिः कुर्वते) = प्रकाश करते हैं, अर्थात् झाड़ियों में चमकते हैं (तान्) = उन सबको (इत:) = यहाँ से (नाशयामसि) = विनष्ट करते हैं।
भावार्थ -
जिन कृमियों के हाथ में सींग-सा दंश है, जो पाकगृह में रहते हैं, जो चमकते हैं और स्त्रियों के पास जाकर रोग उत्पन्न करते हैं, उन रोगकृमियों को यहाँ से विनष्ट कर दो।
इस भाष्य को एडिट करें