अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 19
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते। स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥
स्वर सहित पद पाठये । अ॒म्न: । जा॒तान् । मा॒रय॑न्ति । सूति॑का: । अ॒नु॒ऽशेर॑ते । स्त्रीऽभा॑गान् । पि॒ङ्ग: । ग॒न्ध॒र्वान् । वात॑: । अ॒भ्रम्ऽइ॑व । अ॒ज॒तु॒ ॥६.१९॥
स्वर रहित मन्त्र
ये अम्नो जतान्मारयन्ति सूतिका अनुशेरते। स्त्रीभागान्पिङ्गो गन्धर्वान्वातो अभ्रमिवाजतु ॥
स्वर रहित पद पाठये । अम्न: । जातान् । मारयन्ति । सूतिका: । अनुऽशेरते । स्त्रीऽभागान् । पिङ्ग: । गन्धर्वान् । वात: । अभ्रम्ऽइव । अजतु ॥६.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 19
विषय - स्त्रीभागान् गन्धर्वान्
पदार्थ -
१. (ये) = जो कृमि (अम्नः जातान्) = अर्धात्पन्न गर्थों को (मारयन्ति) = नष्ट कर डालते हैं[अम्र: अबोध-अमन्]। (सूतिका: अनुशेरते) = अभिनवप्रसवा स्त्रियों के साथ शयन [निवास] करते हैं, उन (गन्धर्वान्) = [गन्ध अर्दनम्, अर्व हिंसायाम्] पीड़ित व हिंसन करनेवाले (स्त्रीभागान्) = [स्त्रीयः भागो येषाम्] स्त्रियों को पकड़नेवाले कृमियों को (पिङ्गः) = गौर सर्षप इसप्रकार (अजतु) = दूर फेंक दे, (इव) = जैसेकि (वातः अभ्रम) = वायु बादल को सुदूर फेंक देती है।
भावार्थ -
गर्भिणियों को पीड़ित करनेवाले व अर्धविकसित बालकों को नष्ट करनेवाले कृमियों को गौर सर्षप विनष्ट करे।
इस भाष्य को एडिट करें