Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 9
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म्। तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ॥

    स्वर सहित पद पाठ

    य: । कृ॒णोति॑ । मृ॒तऽव॑त्सरम् । अ॑वऽतोकाम् । इ॒माम् । स्त्रिय॑म् । तम् । ओ॒ष॒धे॒ । त्वम् । ना॒श॒य॒ । अ॒स्या: । क॒मल॑म् । अ॒ञ्जि॒ऽवम् ॥६.९॥


    स्वर रहित मन्त्र

    यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम्। तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥

    स्वर रहित पद पाठ

    य: । कृणोति । मृतऽवत्सरम् । अवऽतोकाम् । इमाम् । स्त्रियम् । तम् । ओषधे । त्वम् । नाशय । अस्या: । कमलम् । अञ्जिऽवम् ॥६.९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 9

    पदार्थ -

    १. (यः) = जो रोग (इमां स्त्रियम्) = इस स्त्री को (मृतवत्साम्) = मृत-पुत्रा अथवा (अवतोकाम्) = अवपन्न [विनष्ट] गर्भवाली (कृणोति) = करता है, हे (ओषधे) = ओषधे! (त्वम्) = तू (अस्या:) = इस स्त्री के (तम्) = उस रोग को नाशय नष्ट कर दे। इस रोगविनाश से इसका (कमलम्) = गर्भद्वार (अञ्जिवम्) = अभिव्यक्तिवाला [Shining, brilliant] अथवा स्निग्ध [slippery, smooth] श्लक्ष्णोपेत हो जाए।

    भावार्थ -

    औषधि के प्रयोग से इस गर्भिणी के गर्भद्वार को इसप्रकार शुद्ध व स्निग्ध किया जाए कि इसकी सन्तान न मृत हो, न अवपन्न हो, अर्थात् यह स्वस्थ सन्तान को जन्म दे सके।

    इस भाष्य को एडिट करें
    Top