अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 12
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - गर्भदोषनिवारण सूक्त
ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः। अ॒राया॑न्बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न्मक॑कान्नाशयामसि ॥
स्वर सहित पद पाठये । सूर्य॑म् । न । तिति॑क्षन्ते । आ॒ऽतप॑न्तम् । अ॒मुम् । दि॒व: । अ॒राया॑न् । ब॒स्त॒ऽवा॒सिन॑: । दु॒:ऽगन्धी॑न् । लोहि॑तऽआस्यान् । मक॑कान् । ना॒श॒या॒म॒सि॒ ॥६.१२॥
स्वर रहित मन्त्र
ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः। अरायान्बस्तवासिनो दुर्गन्धींल्लोहितास्यान्मककान्नाशयामसि ॥
स्वर रहित पद पाठये । सूर्यम् । न । तितिक्षन्ते । आऽतपन्तम् । अमुम् । दिव: । अरायान् । बस्तऽवासिन: । दु:ऽगन्धीन् । लोहितऽआस्यान् । मककान् । नाशयामसि ॥६.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 12
विषय - ये सूर्यं न तितिक्षन्ते
पदार्थ -
१.(ये) = जो (कृमि दिव:) = द्युलोक से (आतपन्तम्) = सर्वत: ताप करते हुए (अमुं सूर्यम्) = उस सूर्य को न (तितिक्षन्ते) = नहीं सहन करते, अर्थात् गर्मी से नष्ट हो जाते हैं, उन (अरायान्) = श्री के विनाशक-श्रीरहित (वस्तवासिन:) = चर्म में निवास करनेवाले-त्वचा पर चिपट जानेवाले (दुर्गन्धीन्) = दुष्ट गन्धवाले (लोहितास्यान्) = लाल-लाल मुखवाले, अर्थात् रुधिर लिस मुखबाले (मककान्) = कुत्सित गतिवाले कृमिर्यों को (नाशयामसि) = विनष्ट करते हैं।
भावार्थ -
सूर्य की गर्मी में जो नष्ट हो जाते हैं, उन अलक्ष्मी के कारणभूत, चमड़े में - चिपटनेवाले, दुर्गन्धयुक्त, रक्तमुख कृमियों को हम नष्ट करते हैं।
इस भाष्य को एडिट करें