Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 22
    सूक्त - ब्रह्मा देवता - ऋषभः छन्दः - त्रिष्टुप् सूक्तम् - ऋषभ सूक्त

    पि॒शङ्ग॑रूपो नभ॒सो व॑यो॒धा ऐ॒न्द्रः शुष्मो॑ वि॒श्वरू॑पो न॒ आग॑न्। आयु॑र॒स्मभ्यं॒ दध॑त्प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचताम् ॥

    स्वर सहित पद पाठ

    पि॒शङ्ग॑ऽरूप: । न॒भ॒स: । व॒य॒:ऽधा: । ऐ॒न्द्र: । शुष्म॑: । वि॒श्वऽरू॑प: । न॒: । आ । अ॒ग॒न् । आयु॑: । अ॒स्मभ्य॑म् । दध॑त् । प्र॒ऽजाम् । च॒ । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ता॒म् ॥४.२३॥


    स्वर रहित मन्त्र

    पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन्। आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥

    स्वर रहित पद पाठ

    पिशङ्गऽरूप: । नभस: । वय:ऽधा: । ऐन्द्र: । शुष्म: । विश्वऽरूप: । न: । आ । अगन् । आयु: । अस्मभ्यम् । दधत् । प्रऽजाम् । च । राय: । च । पोषै: । अभि । न: । सचताम् ॥४.२३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 22

    पदार्थ -

    १. (पिशङ्गरूप:) = [पिश् to light, irradiate] तेजस्वीरूपवाला (नभस:) = [Thesky] आकाशवत् व्यापक [खं ब्रह्म] (वयोधा) = उत्कृष्ट जीवन प्रदाता (ऐन्द्रः) = परमैश्वर्यशाली [इन्द्र एव ऐन्द्रः], (शुष्मः) = बलवान्, (विश्वरूपः) = सम्पूर्ण पदार्थों का निरूपण करनेवाला [विश्वं रूपयति], सब पदार्थों का ठीक-ठीक ज्ञान देनेवाला प्रभु (नः आगन्) = हमें प्राप्त हो। २. ये प्रभु (अस्मभ्यम्) = हमारे लिए (आयु:) = दीर्घजीवन (च प्रजाम्) = और उत्तम सन्तान प्राप्त कराएँ,(च) = तथा (नः) = हमें (रायः पोषैः) = धनों के पोषणों से (अभिसचताम्) = आभिमुख्येन समवेत करें। प्रभु के अनुग्रह से आवश्यक धनों को प्राप्त करते हुए हम दीर्घजीबी व उत्तम सन्तानोंवाले हों।

    भावार्थ -

    प्रभु तेजस्वी, व्यापक, उत्कृष्ट जीवन देनेवाले, परमैश्वर्यशाली, शक्तिमान् व सब पदार्थों का ज्ञान देनेवाले है। वे हमें आयु, प्रजा व धन प्राप्त कराएँ।

    इस भाष्य को एडिट करें
    Top