Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 11
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्र॒ तपः॑ परा॒क्रम्य॑ व्र॒तं धा॒रय॒त्युत्त॑रम्। ऋ॒तं च॒ यत्र॑ श्र॒द्धा चापो॒ ब्रह्म॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यत्र॑ । तप॑: । प॒रा॒ऽक्रम्य॑ । व्र॒तम् । धा॒रय॑ति । उत्ऽत॑रम् । ऋ॒तम् । च॒ । यत्र॑ । श्र॒ध्दा । च॒ । आप॑: । ब्रह्म॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.११॥


    स्वर रहित मन्त्र

    यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम्। ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यत्र । तप: । पराऽक्रम्य । व्रतम् । धारयति । उत्ऽतरम् । ऋतम् । च । यत्र । श्रध्दा । च । आप: । ब्रह्म । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.११॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 11

    भावार्थ -
    (यत्र) जिसके आश्रय पर (तपः) तप पराक्रम करके (उत्तरम्) उत्कृष्ट (व्रतम्) व्रत, आचरण को (धारयति) धारण करता है और (यत्र च) जहां (ऋतम्) ऋत परम सत्य (श्रद्धाच) और श्रद्धा, (आपः) आपः, समस्त जीवगण या प्रकृति का सूक्ष्म परमाणु या आप्त परमपद में प्राप्त मुक्त जीव और (ब्रह्म) अव्यक्त प्रकृति या समस्त विश्व या वेद का परम ज्ञान (सम्-आहिता) एक ही संग आश्रित हैं (तं स्कम्भं ब्रूहि) उस परम जगदाधारभूत स्कम्भ का उपदेश कर। (कतमः स्विद् एव सः) वह कौनसा परम पूजनीय ईश्वर है ?

    ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top