अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 21
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
असच्छा॒खां प्र॒तिष्ठ॑न्तीं पर॒ममि॑व॒ जना॑ विदुः। उ॒तो सन्म॑न्य॒न्तेऽव॑रे॒ ये ते॒ शाखा॑मु॒पास॑ते ॥
स्वर सहित पद पाठअ॒स॒त्ऽशा॒खाम् । प्र॒ऽतिष्ठ॑न्तीम् । प॒र॒मम्ऽइ॑व । जना॑: । वि॒दु: । उ॒तो इति॑ । सत् । म॒न्य॒न्ते॒ । अव॑रे । ये । ते॒ । शाखा॑म् । उ॒प॒ऽआस॑ते ॥७.२१॥
स्वर रहित मन्त्र
असच्छाखां प्रतिष्ठन्तीं परममिव जना विदुः। उतो सन्मन्यन्तेऽवरे ये ते शाखामुपासते ॥
स्वर रहित पद पाठअसत्ऽशाखाम् । प्रऽतिष्ठन्तीम् । परमम्ऽइव । जना: । विदु: । उतो इति । सत् । मन्यन्ते । अवरे । ये । ते । शाखाम् । उपऽआसते ॥७.२१॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 21
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(जनाः) लोग (प्रतिष्ठन्ती) प्रकट रूप से प्रत्यक्ष होने वाली (शाखाम्) अव्याकृत ‘शाखा’ समस्त आकाश में व्यापक सृष्टि को ही (परमम् इव) परम असत् के समान (विदुः) जानते हैं। (उतो) और (ये) जो (अवरे) दूसरे लोग (शाखाम् उपासते) उस परम ब्रह्म में लीन शक्ति की उपासना करते हैं (ते) वे उसको (सत् मन्यन्ते) ‘सत्’ ही मानते हैं। अथवा पदपाठ के अनुसार, (प्रतिष्ठन्तीम् असत्-शाखाम्) प्रकट रूप में विराजमान ‘असत्’=प्रकृति मूलक इस सृष्टि को ही (जनाः परमम् इव विदुः) लोग परम तत्व के समान जानते हैं। (उतो) और (ये) जो उस (शाखाम् उप आसते) शाखा=शक्ति की उपासना करते हैं उस पर विचार करते हैं (ते अवरे) वे दूसरे लोग उसको ‘सत्’ सत् रूप से जानते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें