अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 33
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - पराविराडनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः। अ॒ग्निं यश्च॒क्र आ॒स्यं तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठयस्य॑ । सूर्य॑: । चक्षु॑: । च॒न्द्रमा॑: । च॒ । पुन॑:ऽनव: । अ॒ग्निम् । य: । च॒क्रे । आ॒स्य᳡म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३३॥
स्वर रहित मन्त्र
यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः। अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठयस्य । सूर्य: । चक्षु: । चन्द्रमा: । च । पुन:ऽनव: । अग्निम् । य: । चक्रे । आस्यम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 33
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(सूर्यः पुनर्नवः चन्द्रमाः च यस्य चक्षुः) सूर्य और पुनः नवीन रूप में उत्पन्न होने वाला चन्द्र दोनों जिसकी दो आंखों के समान हैं, और (यः) जो (अग्निम्) अग्नि को (आस्यम्) अपने मुख के समान (चक्रे) बनाये हुए है (तस्मै ज्येष्ठाय ब्रह्मणे नमः) उस सर्वश्रेष्ठ परमब्रह्म को नमस्कार है।
टिप्पणी -
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्नं स्वतेजसा विश्वमिदं तपन्तम्॥ गीता ११। १६ ॥
(तृ०) ‘यश्चक्रास्यं’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें