Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 22
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑। भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यत्र॑ । आ॒दि॒त्या: । च॒ । रू॒द्रा: । च॒ । वस॑व: । च॒ । स॒म्ऽआहि॑ता: । भू॒तम् । च॒ । यत्र॑ । भव्य॑म् । च॒ । सर्वे॑ । लो॒का: । प्रति॑ऽस्थिता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२२॥


    स्वर रहित मन्त्र

    यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः। भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यत्र । आदित्या: । च । रूद्रा: । च । वसव: । च । सम्ऽआहिता: । भूतम् । च । यत्र । भव्यम् । च । सर्वे । लोका: । प्रतिऽस्थिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 22

    भावार्थ -
    (यत्र) जिसके (आदित्याः च, रुद्राः च, वसवः च) बारह आदित्य, मास, ११ रुद्र—दश प्राण और ११ वां आत्मा और आठ वसु-गण (सम् आहिताः) एकत्र स्थित हैं और (यत्र च) जहां (भूतं भव्यं च) भूत और भविष्यत् जगत् और (सर्वे लोकाः प्रतिष्ठिताः) समस्त लोक प्रतिष्ठित हैं (तं स्कम्भं ब्रूहि) उस स्कम्भ को बतलाओ कि (कतमः स्विद् एव सः) वह कौनसा है ?

    ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top