Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 24
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते। यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात् ॥

    स्वर सहित पद पाठ

    यत्र॑ । दे॒वा: । ब्र॒ह्म॒ऽविद॑: । ब्रह्म॑ । ज्ये॒ष्ठम् । उ॒प॒ऽआस॑ते । य: । वै । तान् । वि॒द्यात् । प्र॒ति॒ऽअक्ष॑म् । स: । ब्र॒ह्मा । वेदि॑ता । स्या॒त् ॥७.२४॥


    स्वर रहित मन्त्र

    यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते। यो वै तान्विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात् ॥

    स्वर रहित पद पाठ

    यत्र । देवा: । ब्रह्मऽविद: । ब्रह्म । ज्येष्ठम् । उपऽआसते । य: । वै । तान् । विद्यात् । प्रतिऽअक्षम् । स: । ब्रह्मा । वेदिता । स्यात् ॥७.२४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 24

    भावार्थ -
    (यत्र) जिसके आश्रय पर (देवाः) समस्त देवगण हैं उस (ज्येष्ठं ब्रह्म) ज्येष्ठ, सर्वोत्कृष्ट परब्रह्म को (ब्रह्मविदः) ब्रह्मवेत्ता ऋषि (उपासते) उपासना करते हैं। (यः) जो (वै) भी (तान्) उन ब्रह्मवेदियों का (प्रत्यक्षम्) प्रत्यक्ष साक्षात् (विद्यात्) लाभ करे (सः वेदिता) वह भी ज्ञानी (ब्रह्मा) ब्रह्मवेत्ता (स्यात्) हो जाय।

    ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top