अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 41
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - आर्षी त्रिपदा गायत्री
सूक्तम् - सर्वाधारवर्णन सूक्त
यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑। स वै गुह्यः॑ प्र॒जाप॑तिः ॥
स्वर सहित पद पाठय: । वे॒त॒सम् । हि॒र॒ण्यय॑म् । तिष्ठ॑न्तम् । स॒लि॒ले । वेद॑ । स: । वै । गुह्य॑: । प्र॒जाऽप॑ति: ॥७.४१॥
स्वर रहित मन्त्र
यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद। स वै गुह्यः प्रजापतिः ॥
स्वर रहित पद पाठय: । वेतसम् । हिरण्ययम् । तिष्ठन्तम् । सलिले । वेद । स: । वै । गुह्य: । प्रजाऽपति: ॥७.४१॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 41
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(सलिले वेतसम्) जल में जिस प्रकार ‘वेतस’ या बेत का पौधा जल के आश्रय पर जीवन धारण करता है उसी प्रकार (हिरण्ययम्) ‘हिरण्य’=तेजोमय ईश्वरीय वीर्य से उत्पन्न इस हिरण्यगर्भ या संसार को उस (सलिले) परम कारण या परम महान् के बीच में (तिष्ठन्तम्) विराजमान हुआ जानता है (सः वै) वही (गुह्यः) समस्त गुहा हिरण्यगर्भ में गुप्त (प्रजापतिः) प्रजा का स्वामी है।
टिप्पणी -
‘गुह्य प्र’ इति कचित् पाठः।
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें