अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 30
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
इन्द्रे॑ लो॒का इन्द्रे॒ तप॒ इन्द्रे॑ऽध्यृ॒तमाहि॑तम्। इन्द्रं॒ त्वा वे॑द प्र॒त्यक्षं॑ स्क॒म्भे सर्वं॒ प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठइन्द्रे॑ । लो॒का: । इन्द्रे॑ । तप॑: । इन्द्रे॑ । अधि॑ । ऋ॒तम् । आऽहि॑तम् । इन्द्र॑म् । त्वा॒ । वे॒द॒। प्र॒ति॒ऽअक्ष॑म् । स्क॒म्भे । सर्व॑म् । प्रति॑ऽस्थितम् ॥७.३०॥
स्वर रहित मन्त्र
इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम्। इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥
स्वर रहित पद पाठइन्द्रे । लोका: । इन्द्रे । तप: । इन्द्रे । अधि । ऋतम् । आऽहितम् । इन्द्रम् । त्वा । वेद। प्रतिऽअक्षम् । स्कम्भे । सर्वम् । प्रतिऽस्थितम् ॥७.३०॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 30
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(इन्द्रे लोकाः) ‘इन्द्र’ परमेश्वर में समस्त लोक स्थित हैं (इन्द्रे तपः) उस ‘इन्द्र’ परमेश्वर में ‘तप’ स्थित है। (इन्द्रे ऋतम् अधि आहितम्) इन्द्र परमेश्वर में समस्त परम ज्ञान स्थित है। मैं (त्वा इन्द्रं प्रत्यक्षं वेद) तुझ जगदाधार परमेश्वर को ही ‘इन्द्र’ परमैश्वर्यवान् साक्षात् जानूं। (स्कम्भे सर्वं प्रतिष्ठितम्) उस जगत् के आधारभूत ‘स्कम्भ’ में समस्त संसार विराजमान है।
टिप्पणी -
(तृ०) ‘इन्द्र त्वा’ इति ह्विटनिकामितः पाठः।
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें