अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 38
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे। तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ॥
स्वर सहित पद पाठम॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तप॑सि । क्रा॒न्तम् । स॒लि॒लस्य॑ । पृ॒ष्ठे । तस्मि॑न् । श्र॒य॒न्ते॒ । ये । ऊं॒ इति॑ । के । च॒ । दे॒वा: । वृ॒क्षस्य॑ । स्कन्ध॑: । प॒रित॑:ऽइव । शाखा॑: ॥७.३८॥
स्वर रहित मन्त्र
महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे। तस्मिन्छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥
स्वर रहित पद पाठमहत् । यक्षम् । भुवनस्य । मध्ये । तपसि । क्रान्तम् । सलिलस्य । पृष्ठे । तस्मिन् । श्रयन्ते । ये । ऊं इति । के । च । देवा: । वृक्षस्य । स्कन्ध: । परित:ऽइव । शाखा: ॥७.३८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 38
विषय - ज्येष्ठ ब्रह्म या स्कम्भ का स्वरूप वर्णन।
भावार्थ -
(भुवनस्य मध्ये) इस समस्त संसार के बीच में (महद यक्षम्) वह बड़ा भारी पूजनीय या समस्त शक्तियों का एक-मात्र संगमस्थान हैं जो (तपसि क्रान्तं) तपः-तेज में व्यापक और (सलिलस्य पृष्ठे) सलिल-अन्तरिक्ष के भी पृष्ठ पर उसके भी ऊपर शासक रूप से विद्यमान है। (ये उ के च) जो कोई भी (देवाः) प्रकाशमान तेजस्वी देव दिव्य-पदार्थ हैं वे (वृक्षस्य स्कन्धः) वृक्ष के तने के (परितः शाखाः, इव) चारों ओर शाखाओं के समान (तस्मिन्) उस परम शक्तियों के एक मात्र संगमस्थान ‘यक्ष’ में ही (श्रयन्ते) आश्रय ले रहे हैं। इसी के लिये अन्यत्र वेद में—‘यस्मिन् वृक्षे सुपलाशे देवैः संपिबते यमः’।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा क्षुद्र ऋषिः। मन्त्रोक्तः स्कम्भ अध्यात्मं वा देवता। स्कम्भ सूक्तम्॥ १ विराट् जगती, २, ८ भुरिजौ, ७, १३ परोष्णिक्, ११, १५, २०, २२, ३७, ३९ उपरिष्टात् ज्योतिर्जगत्यः, १०, १४, १६, १८ उपरिष्टानुबृहत्यः, १७ त्र्यवसानाषटपदा जगती, २१ बृहतीगर्भा अनुष्टुप्, २३, ३०, ३७, ४० अनुष्टुभः, ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद् विराड् बृहत्यः, ३३ परा विराड् अनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ३-६, ९, १२, १९, ४०, ४२-४३ त्रिष्टुभः, ४१ आर्षी त्रिपाद् गायत्री, ४४ द्विपदा वा पञ्चपदां निवृत् पदपंक्तिः। चतुश्चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें