अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 12
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - याजुषी जगती
सूक्तम् - ओदन सूक्त
सीताः॒ पर्श॑वः॒ सिक॑ता॒ ऊब॑ध्यम् ॥
स्वर सहित पद पाठसीता॑: । पर्श॑व: । सिक॑ता: । ऊब॑ध्यम् ॥३.१२॥
स्वर रहित मन्त्र
सीताः पर्शवः सिकता ऊबध्यम् ॥
स्वर रहित पद पाठसीता: । पर्शव: । सिकता: । ऊबध्यम् ॥३.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 12
विषय - विराट् प्रजापति का बार्हस्पत्य ओदन रूप से वर्णन।
भावार्थ -
(सीताः पशवः) हल, कृषि आदि उसकी पसुलियां हैं (सिकताः) बालुएं रेगिस्तान आदि प्रदेश उसके पेट में पड़े मल के समान है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें