Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 19
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - ओदन सूक्त

    ओ॑द॒नेन॑ यज्ञव॒चः सर्वे॑ लो॒काः स॑मा॒प्याः ॥

    स्वर सहित पद पाठ

    ओ॒द॒नेन॑ । य॒ज्ञ॒ऽव॒च: । सर्वे॑ । लो॒का: । स॒म्ऽआ॒प्या᳡: ॥३.१९॥


    स्वर रहित मन्त्र

    ओदनेन यज्ञवचः सर्वे लोकाः समाप्याः ॥

    स्वर रहित पद पाठ

    ओदनेन । यज्ञऽवच: । सर्वे । लोका: । सम्ऽआप्या: ॥३.१९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 19

    भावार्थ -
    ऐसे (ओदनेन) ‘ओदन’ से (यज्ञवचः) यज्ञों के फलस्वरूप कहे गये अथवा—(यज्ञवचः) यज्ञकर्त्ता को प्राप्त होने योग्य (सर्वे लोकाः) समस्त लोक (सम आप्याः) भली प्रकार प्राप्त हो जाते हैं। ‘यज्ञवचः’ इसके स्थान में पैप्पलाद संहिता का ‘यज्ञवतः’ पाठ अधिक शुद्ध और उचित जान पड़ता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top