अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 16
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी बृहती
सूक्तम् - ओदन सूक्त
बृ॒हदा॒यव॑नं रथन्त॒रं दर्विः॑ ॥
स्वर सहित पद पाठबृ॒हत् । आ॒ऽयव॑नम् । र॒थ॒म्ऽत॒रम् । दर्वि॑: ॥३.१६॥
स्वर रहित मन्त्र
बृहदायवनं रथन्तरं दर्विः ॥
स्वर रहित पद पाठबृहत् । आऽयवनम् । रथम्ऽतरम् । दर्वि: ॥३.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 16
विषय - विराट् प्रजापति का बार्हस्पत्य ओदन रूप से वर्णन।
भावार्थ -
(बृहत् आयवनं) ‘बृहत्’ ‘आयवन’ जल चावलों को मिलाने वाला दण्ड के समान है। (रथन्तरं दविः) ‘रथन्तर’ ‘दर्वि’ या कड़छा के समान है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें