Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 16
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुरी बृहती सूक्तम् - ओदन सूक्त

    बृ॒हदा॒यव॑नं रथन्त॒रं दर्विः॑ ॥

    स्वर सहित पद पाठ

    बृ॒हत् । आ॒ऽयव॑नम् । र॒थ॒म्ऽत॒रम् । दर्वि॑: ॥३.१६॥


    स्वर रहित मन्त्र

    बृहदायवनं रथन्तरं दर्विः ॥

    स्वर रहित पद पाठ

    बृहत् । आऽयवनम् । रथम्ऽतरम् । दर्वि: ॥३.१६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 16

    भावार्थ -
    (बृहत् आयवनं) ‘बृहत्’ ‘आयवन’ जल चावलों को मिलाने वाला दण्ड के समान है। (रथन्तरं दविः) ‘रथन्तर’ ‘दर्वि’ या कड़छा के समान है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top