Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 14
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुरी गायत्री सूक्तम् - ओदन सूक्त

    ऋ॒चा कु॒म्भ्यधि॑हि॒तार्त्वि॑ज्येन॒ प्रेषि॑ता ॥

    स्वर सहित पद पाठ

    ऋ॒चा । कु॒म्भी । अधि॑ऽहिता । आर्त्वि॑ज्येन । प्रऽइ॑षिता ॥३.१४॥


    स्वर रहित मन्त्र

    ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥

    स्वर रहित पद पाठ

    ऋचा । कुम्भी । अधिऽहिता । आर्त्विज्येन । प्रऽइषिता ॥३.१४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 14

    भावार्थ -
    (ऋचा कुम्भी अधिहिता) ऋग्वेद द्वारा पूर्वोक्क डेगची, आग पर रखदी गई और (आर्त्विज्येन प्रेषिता) यजुर्वेद द्वारा आग से गरम की।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top