अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 52
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - भुरिक्साम्नी त्रिपदा त्रिष्टुप्
सूक्तम् - ओदन सूक्त
ए॒तस्मा॒द्वा ओ॑द॒नात्त्रय॑स्त्रिंशतं लो॒कान्निर॑मिमीत प्र॒जाप॑तिः ॥
स्वर सहित पद पाठए॒तस्मा॑त् । वै । ओ॒द॒नात् । त्रय॑:ऽत्रिंशतम् । लो॒कान् । नि: । अ॒मि॒मी॒त॒ । प्र॒जाऽप॑ति: ॥५.३॥
स्वर रहित मन्त्र
एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान्निरमिमीत प्रजापतिः ॥
स्वर रहित पद पाठएतस्मात् । वै । ओदनात् । त्रय:ऽत्रिंशतम् । लोकान् । नि: । अमिमीत । प्रजाऽपति: ॥५.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 52
विषय - ब्रह्मज्ञ विद्वान् की निन्दा का बुरा परिणाम।
भावार्थ -
(एतस्मात् वा ओदनात्) इस ‘ओदन’ से (त्रयः त्रिशतं लोकान्) ३३ लोकों = देवों को (प्रजापतिः) प्रजापति ने (निः अमिमीत) बनाया है (तेषां प्रज्ञानाय) उनके उत्तम रीति से ज्ञान करने के लिये (यज्ञम् असृजत) प्रजापति ने यज्ञ को रचा। अर्थात् यज्ञ की रचना के ज्ञान से ही जगत् की रचना का भी ज्ञान हो जायगा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ओदनो देवता। ५० आसुरी अनुष्टुप्, ५१ आर्ची उष्णिक्, ५२ त्रिपदा भुरिक् साम्नी त्रिष्टुप्, ५३ आसुरीबृहती, ५४ द्विपदाभुरिक् साम्नी बृहती, ५५ साम्नी उष्णिक्, ५६ प्राजापत्या बृहती। सप्तर्चं तृतीयं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें