Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 18
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुर्यनुष्टुप् सूक्तम् - ओदन सूक्त

    च॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒भीन्धे॑ ॥

    स्वर सहित पद पाठ

    च॒रुम् । पञ्च॑ऽबिलम् । उ॒खम् । घ॒र्म: । अ॒भि । इ॒न्धे॒ ॥३.१८॥


    स्वर रहित मन्त्र

    चरुं पञ्चबिलमुखं घर्मोभीन्धे ॥

    स्वर रहित पद पाठ

    चरुम् । पञ्चऽबिलम् । उखम् । घर्म: । अभि । इन्धे ॥३.१८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 18

    भावार्थ -
    (पञ्चबिलं चरुम् उखम्) पांच मुख वाले उस ओदन से भरे ‘चरु’ रूप ‘उख’ अर्थात् डेगची को (धर्मः अभि इन्धे) धर्म या घाम, सूर्य और भी प्रदीप्त करता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top