अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 50
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ओदन सूक्त
ए॒तद्वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः ॥
स्वर सहित पद पाठए॒तत् । वै । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । यत् । ओ॒द॒न: ॥५.१॥
स्वर रहित मन्त्र
एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥
स्वर रहित पद पाठएतत् । वै । ब्रध्नस्य । विष्टपम् । यत् । ओदन: ॥५.१॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 50
विषय - ब्रह्मज्ञ विद्वान् की निन्दा का बुरा परिणाम।
भावार्थ -
(यत् ओदनः) जो पूर्व सूक्तों में ‘ओदन’ कहा गया है (एतत् वै) वह (ब्रध्नस्य विष्टपम्) सकल संसार को अपने भीतर बांधने वाला विष्टप = लोक, सबका आश्रय, विशेष रूप से तपनेहारा परम तेज है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ओदनो देवता। ५० आसुरी अनुष्टुप्, ५१ आर्ची उष्णिक्, ५२ त्रिपदा भुरिक् साम्नी त्रिष्टुप्, ५३ आसुरीबृहती, ५४ द्विपदाभुरिक् साम्नी बृहती, ५५ साम्नी उष्णिक्, ५६ प्राजापत्या बृहती। सप्तर्चं तृतीयं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें