Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 27
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - साम्नी गायत्री सूक्तम् - ओदन सूक्त

    त्वमो॑द॒नं प्राशी३स्त्वामो॑द॒ना३ इति॑ ॥

    स्वर सहित पद पाठ

    त्वम् । ओ॒द॒नम् । प्र । आ॑शी३: । त्वाम् । ओ॒द॒ना३: । इति॑ ॥३.२७॥


    स्वर रहित मन्त्र

    त्वमोदनं प्राशी३स्त्वामोदना३ इति ॥

    स्वर रहित पद पाठ

    त्वम् । ओदनम् । प्र । आशी३: । त्वाम् । ओदना३: । इति ॥३.२७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 27

    भावार्थ -
    (त्वम् ओदनं प्राशीः ३) तू स्वयं ‘ओदन’ का भोग करता है या (त्वाम् ओदनः ३ इति) तुझको वह ‘ओदन’ भोगता है ?

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top