Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 17
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुर्यनुष्टुप् सूक्तम् - ओदन सूक्त

    ऋ॒तवः॑ प॒क्तार॑ आर्त॒वाः समि॑न्धते ॥

    स्वर सहित पद पाठ

    ऋ॒तव॑: । प॒क्तार॑: । आ॒र्त॒वा: । सम् । इ॒न्ध॒ते॒ ॥३.१७॥


    स्वर रहित मन्त्र

    ऋतवः पक्तार आर्तवाः समिन्धते ॥

    स्वर रहित पद पाठ

    ऋतव: । पक्तार: । आर्तवा: । सम् । इन्धते ॥३.१७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 17

    भावार्थ -
    ऐसे ‘ओदन’ के (पक्तारः) पकाने वाले (ऋतवः) ऋतुगण हैं। (आर्तवाः समिन्धते) ऋतु सम्बन्धी व काल के अंश अथवा उनमें उत्पन्न वायुएं ओदन के पाककारी अग्नि को प्रदीप्त करते हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top