Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 31
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - अल्पशः पङ्क्तिरुत याजुषी सूक्तम् - ओदन सूक्त

    ओ॑द॒न ए॒वौद॒नं प्राशी॑त् ॥

    स्वर सहित पद पाठ

    ओ॒द॒न: । ए॒व । ओ॒द॒नम् । प्र । आ॒शी॒त् ॥३.३१॥


    स्वर रहित मन्त्र

    ओदन एवौदनं प्राशीत् ॥

    स्वर रहित पद पाठ

    ओदन: । एव । ओदनम् । प्र । आशीत् ॥३.३१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 31

    भावार्थ -
    तो तत्व यह है कि (ओदनः एव ओदनं प्राशीत्) ओदन ही ओदन को भोग करता है। अर्थात् आत्मारूप देहस्थ प्रजापति ही विराट् प्रजापति का आनन्द प्राप्त करता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top