अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 31
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - अल्पशः पङ्क्तिरुत याजुषी
सूक्तम् - ओदन सूक्त
ओ॑द॒न ए॒वौद॒नं प्राशी॑त् ॥
स्वर सहित पद पाठओ॒द॒न: । ए॒व । ओ॒द॒नम् । प्र । आ॒शी॒त् ॥३.३१॥
स्वर रहित मन्त्र
ओदन एवौदनं प्राशीत् ॥
स्वर रहित पद पाठओदन: । एव । ओदनम् । प्र । आशीत् ॥३.३१॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 31
विषय - विराट् प्रजापति का बार्हस्पत्य ओदन रूप से वर्णन।
भावार्थ -
तो तत्व यह है कि (ओदनः एव ओदनं प्राशीत्) ओदन ही ओदन को भोग करता है। अर्थात् आत्मारूप देहस्थ प्रजापति ही विराट् प्रजापति का आनन्द प्राप्त करता है।
टिप्पणी -
भोक्तृभोक्तव्य प्रपञ्चात्मक ओदन इति सायणः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें