अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी पङ्क्तिः
सूक्तम् - ओदन सूक्त
कब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम् ॥
स्वर सहित पद पाठकब्रु॑ । फ॒ली॒ऽकर॑णा: । शर॑: । अ॒भ्रम् ॥३.६॥
स्वर रहित मन्त्र
कब्रु फलीकरणाः शरोऽभ्रम् ॥
स्वर रहित पद पाठकब्रु । फलीऽकरणा: । शर: । अभ्रम् ॥३.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 6
विषय - विराट् प्रजापति का बार्हस्पत्य ओदन रूप से वर्णन।
भावार्थ -
(कब्रु फलीकरणाः) कब्रु ये नाना रंग वाले दृश्य उसके ऊपर के छिलके हैं। (शरः अभ्रम्) ऊपर की पीपड़ी मेघ हैं
टिप्पणी -
‘क्रभ्रु’, ‘शिरोऽभ्रम्’ इति सायणाभिमतः पाठः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें