Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 28
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - साम्नी बृहती सूक्तम् - ओदन सूक्त

    परा॑ञ्चं चैनं॒ प्राशीः॑ प्रा॒णास्त्वा॑ हास्य॒न्तीत्ये॑नमाह ॥

    स्वर सहित पद पाठ

    परा॑ञ्चम् । च॒ । ए॒न॒म् । प्र॒ऽआशी॑: । प्रा॒णा: । त्वा॒ । हा॒स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥३.२८॥


    स्वर रहित मन्त्र

    पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥

    स्वर रहित पद पाठ

    पराञ्चम् । च । एनम् । प्रऽआशी: । प्राणा: । त्वा । हास्यन्ति । इति । एनम् । आह ॥३.२८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 28

    भावार्थ -
    (एनं च पराञ्चं प्राशीः) हे पुरुष ! यदि तू इस ‘ओदन’ को (पराञ्चं) अपने से पराङ्मुख, परोक्ष में रख कर भोग करता है। तो विद्वान् (एनम् आह) इस भोक्ता के प्रति कहता है कि (त्वाः प्राणाः हास्यन्ति) तुझे प्राण छोड़ देंगे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। बार्हस्पत्यौदनो देवता। १, १४ आसुरीगायत्र्यौ, २ त्रिपदासमविषमा गायत्री, ३, ६, १० आसुरीपंक्तयः, ४, ८ साम्न्यनुष्टुभौ, ५, १३, १५ साम्न्युष्णिहः, ७, १९–२२ अनुष्टुभः, ९, १७, १८ अनुष्टुभः, ११ भुरिक् आर्चीअनुष्टुप्, १२ याजुषीजगती, १६, २३ आसुरीबृहत्यौ, २४ त्रिपदा प्रजापत्यावृहती, २६ आर्ची उष्णिक्, २७, २८ साम्नीबृहती, २९ भुरिक्, ३० याजुषी त्रिष्टुप् , ३१ अल्पशः पंक्तिरुत याजुषी। एकत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top