अथर्ववेद - काण्ड 20/ सूक्त 131/ मन्त्र 5
सूक्त -
देवता - प्रजापतिर्वरुणो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
श॒तमा॒श्वा हि॑र॒ण्ययाः॑। श॒तं र॒थ्या हि॑र॒ण्ययाः॑। श॒तं कु॒था हि॑र॒ण्ययाः॑। श॒तं नि॒ष्का हि॑र॒ण्ययाः॑ ॥
स्वर सहित पद पाठश॒तम् । आ॒श्वा: । हि॑र॒ण्यया॑: ॥ श॒तम् । र॒थ्या । हि॑र॒ण्यया॑: ॥ श॒तम् । कु॒था: । हि॑र॒ण्यया॑: ॥ श॒तम् । नि॒ष्का: । हि॑र॒ण्यया॑: ॥१३१.५॥
स्वर रहित मन्त्र
शतमाश्वा हिरण्ययाः। शतं रथ्या हिरण्ययाः। शतं कुथा हिरण्ययाः। शतं निष्का हिरण्ययाः ॥
स्वर रहित पद पाठशतम् । आश्वा: । हिरण्यया: ॥ शतम् । रथ्या । हिरण्यया: ॥ शतम् । कुथा: । हिरण्यया: ॥ शतम् । निष्का: । हिरण्यया: ॥१३१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 131; मन्त्र » 5
विषय - missing
भावार्थ -
(शतं) सैकड़ों उस राजा के अधीन (हिरण्ययाः) सुवर्ण से मण्डित, अथवा उत्तम गति से जाने वाले (अश्वाः) अश्व, अश्वारोही हैं। (शतम् हिरण्ययाः रथाः) सैकड़ों स्वर्णादि से मण्डित, अथवा अति सुन्दर विहार योग्य (रथाः) रथ हैं (शतं कुप्याः) सैकड़ों खजाने (हिरण्ययाः) सोने आदि रमणीय, सुन्दर रत्नों से भरे हुए हैं। (शतं निष्काः) सैकड़ों स्वर्णमुद्राएं, या आभूषण उसके (हिरण्ययाः) सुवर्ण रत्नादि के बने हैं।missing
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - missing
इस भाष्य को एडिट करें