यजुर्वेद - अध्याय 24/ मन्त्र 16
ऋषिः - प्रजापतिर्ऋषिः
देवता - अग्न्यादयो देवताः
छन्दः - शक्वरी
स्वरः - धैवतः
1
अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्यः॑ सान्तप॒नेभ्यः॑ सवा॒त्यान् म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान् म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ सꣳसृ॒ष्टान् म॒रुद्भ्यः॒ स्वत॑वद्भ्योऽनुसृ॒ष्टान्॥१६॥
स्वर सहित पद पाठअ॒ग्नये॑। अनी॑कवत॒ इत्यनी॑कऽवते। प्र॒थ॒म॒जानिति॑ प्रथम॒ऽजान्। आ। ल॒भ॒ते॒। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। सा॒न्त॒प॒नेभ्य॒ इति॑ साम्ऽतप॒नेभ्यः॑। स॒वा॒त्यानिति॑ सऽवा॒त्यान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। गृ॒ह॒मे॒धिभ्य॒ इति॑ गृहऽमे॒धिभ्यः॑। बष्कि॑हान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। क्री॒डिभ्य॒ इति॑ क्री॒डिऽभ्यः॑। स॒ꣳसृ॒ष्टानिति॑ सम्ऽमृ॒ष्टान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। स्वत॑वद्भ्य॒ इति॒ स्वत॑वत्ऽभ्यः। अ॒नु॒सृ॒ष्टानित्य॑नुऽसृ॒ष्टान् ॥१६ ॥
स्वर रहित मन्त्र
अग्नये नीकवते प्रथमजाना लभते मरुद्भ्यः सान्तपनेभ्यः सवात्यान्मरुद्भ्यो गृहमेधिभ्यो बष्किहान्मरुद्भ्यः क्रीडिभ्यः सँसृष्टान्मरुद्भ्यः स्वतवद्भ्यो नुसृष्टान् ॥
स्वर रहित पद पाठ
अग्नये। अनीकवत इत्यनीकऽवते। प्रथमजानिति प्रथमऽजान्। आ। लभते। मरुद्भ्य इति मरुत्ऽभ्यः। सान्तपनेभ्य इति साम्ऽतपनेभ्यः। सवात्यानिति सऽवात्यान्। मरुद्भ्य इति मरुत्ऽभ्यः। गृहमेधिभ्य इति गृहऽमेधिभ्यः। बष्किहान्। मरुद्भ्य इति मरुत्ऽभ्यः। क्रीडिभ्य इति क्रीडिऽभ्यः। सꣳसृष्टानिति सम्ऽमृष्टान्। मरुद्भ्य इति मरुत्ऽभ्यः। स्वतवद्भ्य इति स्वतवत्ऽभ्यः। अनुसृष्टानित्यनुऽसृष्टान्॥१६॥
विषय - या विषयी -
शब्दार्थ -
शब्दार्थ - हे मनुष्यांनो, (अनीकवते) उत्तम वीर सैनिकांची सेना असणार्या (अग्नये) अग्नीप्रमाणे तेजस्वी असलेल्या सेनापतीला (सेना जशी प्राप्त होते वा त्याच्या आदेशाप्रमाणे वागते, तसे तुम्ही विद्वज्जनांच्या आज्ञेप्रमाणे वागा) (प्रथमद्यान्) प्रथम महत्वाचे कारणापासून उत्पन्न झालेल्या (सांतपनेभ्यः) उत्तम ब्रह्मचर्य धारण करणार्या विद्यार्थ्याना (तुम्ही प्राप्त व्हा. त्यांना साहाय्य करा) (मरुद्भ्यः) प्राणाप्रमाणे प्रिय अशा मनुष्यांना (सवात्यान्) एक प्राण असल्या प्रमाणे (प्राप्त व्हा) (गृहमेधिभ्यः) ज्यांची बुद्धी वा मन घरातच गुंतलेले आहे, त्या (मरुद्भ्यः) मनुष्यासाठी (बष्किहान्) अनेक ना दीर्घकाळापर्यंत वाहणार्याप्रमाणे प्राप्त व्हा. (संसृष्टान्) सद्गुणी आणि (स्ववद्भ्यः) ज्यांच्याजवळ स्वतःचे निवासस्थान आहे अथवा जे सदा एके ठिकाणीच वास्तव्यास असतात, त्या (मरुद्भ्यः) मनुष्यांना, तुम्ही (अनुसृष्टान्) येऊन भेटणार्या प्रमाणे (आ, बभते) प्राप्त व्हा (त्यांना आपले मित्र माना) ॥16॥
भावार्थ - भावार्थ - ज्याप्रमाणे विद्वज्जन विद्यार्थांना शिकवितात आणि त्याच्या निवास-भोजनादीची व्यवस्था करतात, अथवा विद्वान व कृषक उपयोगी पशूंचे पालन करतात, तद्वत अन्य लोकांनी देखील केले पाहिजे. ॥16॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal