Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 2
    ऋषिः - प्रजापतिर्ऋषिः देवता - सोमादयो देवताः छन्दः - निचृत् संकृतिः स्वरः - गान्धारः
    3

    रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते सौ॒म्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते वा॑रु॒णाः शि॑ति॒रन्ध्रो॒ऽन्यतः॑शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते सा॑वि॒त्राः शि॑तिबा॒हुर॒न्यतः॑शितिबाहुः सम॒न्तशि॑तिबाहु॒स्ते बा॑र्हस्प॒त्याः पृष॑ती क्षु॒द्रपृ॑षती स्थू॒लपृ॑षती॒ ता मै॑त्राव॒रुण्यः॥२॥

    स्वर सहित पद पाठ

    रोहि॑तः। धू॒म्ररो॑हित॒ इति॑ धू॒म्ररो॑हितः। क॒र्कन्धु॑रोहित॒ऽइति॑ क॒र्कन्धु॑ऽरोहितः। ते। सौ॒म्याः। ब॒भ्रुः। अ॒रुणब॑भ्रु॒रिति॑ अरु॒णऽब॑भ्रुः॒। शुक॑बभ्रु॒रिति॒ शुक॑ऽबभ्रुः। ते। वा॒रु॒णाः। शि॒ति॒रन्ध्र॒ऽइति॑ शि॒ति॒ऽरन्ध्रः। अ॒न्यतः॑शितिरन्ध्र॒ऽइत्य॒न्यतः॑ऽशितिरन्ध्रः। स॒म॒न्तशि॑तिरन्ध्र॒ऽइति॑ सम॒न्तऽशि॑तिरन्ध्रः। ते। सा॒वि॒त्राः। शि॒ति॒बा॒हुरिति॑ शितिऽबा॒हुः। अ॒न्यतः॑शि॑तिबाहु॒रित्य॒न्यतः॑ऽशितिबाहुः। स॒म॒न्तशि॑तिबाहु॒रिति॑ सम॒न्तऽशि॑तिबाहुः। ते। बा॒र्ह॒स्प॒त्याः। पृष॑ती। क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्रऽषृ॑पती। स्थू॒लपृ॑ष॒तीति॑ स्थू॒लऽपृ॑षती। ताः। मैत्रा॒व॒रु॒ण्यः᳖ ॥२ ॥


    स्वर रहित मन्त्र

    रोहितो धूम्ररोहितः कर्कन्धुरोहितस्ते सौम्या बभ्रुररुणबभ्रुः शुकबभ्रुस्ते वारुणाः शितिरन्ध्रो न्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस्ते सावित्राः शितिहुः समन्तशितिबाहुस्ते बार्हस्पत्याः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥


    स्वर रहित पद पाठ

    रोहितः। धूम्ररोहित इति धूम्ररोहितः। कर्कन्धुरोहितऽइति कर्कन्धुऽरोहितः। ते। सौम्याः। बभ्रुः। अरुणबभ्रुरिति अरुणऽबभ्रुः। शुकबभ्रुरिति शुकऽबभ्रुः। ते। वारुणाः। शितिरन्ध्रऽइति शितिऽरन्ध्रः। अन्यतःशितिरन्ध्रऽइत्यन्यतःऽशितिरन्ध्रः। समन्तशितिरन्ध्रऽइति समन्तऽशितिरन्ध्रः। ते। सावित्राः। शितिबाहुरिति शितिऽबाहुः। अन्यतःशितिबाहुरित्यन्यतःऽशितिबाहुः। समन्तशितिबाहुरिति समन्तऽशितिबाहुः। ते। बार्हस्पत्याः। पृषती। क्षुद्रपृषतीति क्षुद्रऽषृपती। स्थूलपृषतीति स्थूलऽपृषती। ताः। मैत्रावरुण्यः॥२॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 2
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे मनुष्यांनो, हे जाणून घ्या की जे (रोहितः) साधारणपणे लाल रंगाचे अथवा जे (धूम्ररोहितः) धुराप्रमाणे थोडे काळे पण लाल आणि जे (कर्कन्धुरोहितः) पिकलेल्या बोराप्रमाणे लाल म्हणजे सौम्य गुणाचे असतात. जे (बभ्रुः) मुंगुसाप्रमाणे धुरकट रंगाचे आणि (रुणबभ्रुः) किंचित लाल रंगाचे पण मुंगुसाच्याच रंगाचे तसेच जे (शुकबभ्रः) पोपटाप्रमाणे हिरवा रंग (हिरवट छटा) असलेले पशु आहेत, (ते) ते सर्व (वारूणाः) वरूण देवतावान म्हणजे श्रेष्ठ असतात. या व्यतिरिक्त जे (शितिरन्ध्रः) शितिरन्ध्र म्हणजे ज्या पशूंच्या मर्मस्थानात पांढरा रंग असतो (अन्यतःशितिरन्ध्रः) आणि ज्यांच्या अंगावर छिद्रासारखे (ठिपके) जिथे तिथे आहेत, आणि (समन्तशितिरन्धः) ज्यांच्या शरीरावर सगळीकडे पांढरे-पांढरे ठिपके असतात (ते) ते सर्व पशू (सावित्राः) सवितादेवतावान (उत्पादक वा उत्साहकारक) असतात. (शितिबाहुः) ज्या पशूंच्या पायांवर पांढरे चिन्ह असतात, (अन्यतःशितिबाहुः) ज्यांच्या अंगा-अंगावर (पाय, पोट, डोके आदीवर) पांढरे ठिपके आहेत तसेच (समन्तशितिबाहुः) ज्याच्या सर्व शरीरावर वा पुढच्या दोन पायांच्या संधिस्थळांवर पांढरे चिन्ह आहेत, (ते) ते पशू (बार्हस्पत्यः) बृहस्पतिदेवतावान असतात. या शिवाय ज्या पशूंच्या शरीरावर (क्षुद्रपृषतीः) विविध रंगाचे लहान-लहान ठिपके असतात अथवा (स्थूलपृषतीः) ज्यांवर मोठं-मोठे ठिपके आहेत, (वाः) ते सर्व पशू (मैत्रावरुण्यः) प्राण आणि उदान देवतावान असतात. (त्यांचे प्राण -अपानवायू नियंत्रित वा नियमित असतात, हे सर्व तुम्ही नीट जाणून घ्या. ॥2॥

    भावार्थ - भावार्थ - जे पशू चंद्रमा आदी प्रमाणे उत्तम गुणवान (स्वास्थाप्रद व हितकारी) असतात, त्यांच्या त्या त्या गुणांचा लाभ घेऊन मनुष्यांनी आपली कार्यसिद्धी केली पाहिजे ॥2॥

    इस भाष्य को एडिट करें
    Top