ऋग्वेद - मण्डल 5/ सूक्त 42/ मन्त्र 10
य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त। यो वः॒ शमीं॑ शशमा॒नस्य॒ निन्दा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥१०॥
स्वर सहित पद पाठयः । ओह॑ते । र॒क्षसः॑ । दे॒वऽवी॑तौ । अ॒च॒क्रेभिः॑ । तम् । म॒रु॒तः॒ । नि । या॒त॒ । यः । वः॒ । समी॑म् । श॒श॒मा॒नस्य॑ । निन्दा॑त् । तु॒च्छ्यान् । कामा॑न् । क॒र॒ते॒ । सि॒स्वि॒दा॒नः ॥
स्वर रहित मन्त्र
य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात। यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥१०॥
स्वर रहित पद पाठयः। ओहते। रक्षसः। देवऽवीतौ। अचक्रेभिः। तम्। मरुतः। नि। यात। यः। वः। शमीम्। शशमानस्य। निन्दात्। तुच्छ्यान्। कामान्। करते। सिस्विदानः ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 42; मन्त्र » 10
अष्टक » 4; अध्याय » 2; वर्ग » 18; मन्त्र » 5
Acknowledgment
अष्टक » 4; अध्याय » 2; वर्ग » 18; मन्त्र » 5
Acknowledgment
भाष्य भाग
संस्कृत (1)
विषयः
पुनः शिक्षाविषयमाह ॥
अन्वयः
हे मरुतो ! यो देववीतौ रक्षस ओहते यो वः शशमानस्य च शमीं निन्दात् सिष्विदानः सँस्तुच्छ्यान् कामान् करते तमचक्रेर्भिर्दण्डेन नि यात ॥१०॥
पदार्थः
(यः) (ओहते) वहति प्रापयति (रक्षसः) दुष्टाचारान् मनुष्यान् (देववीतौ) देवैर्विद्वद्भिर्व्याप्तायां क्रियायाम् (अचक्रेभिः) अविद्यमानचक्रैः (तम्) (मरुतः) मनुष्याः (नि) (यात) प्राप्नुत (यः) (वः) युष्माकम् (शमीम्) कर्म्म (शशमानस्य) प्रशंसितस्य (निन्दात्) निन्देत् (तुच्छ्यान्) तुच्छेषु क्षुद्रेषु भवान् (कामान्) (करते) कुर्य्यात् (सिष्विदानः) स्निह्यमानः ॥१०॥
भावार्थः
हे राजादयो मनुष्या भवन्तो ये कुशिक्षया मनुष्यान् दूषयन्ति निन्दायां विषयासक्तौ च प्रवर्त्तयन्ति तान् भृशं दण्डयन्तु ॥१०॥
हिन्दी (3)
विषय
फिर शिक्षाविषय को अगले मन्त्र में कहते हैं ॥
पदार्थ
हे (मरुतः) मनुष्यो ! (यः) जो (देववीतौ) देव अर्थात् विद्वानों से व्याप्त क्रिया में (रक्षसः) दुष्ट आचरणयुक्त मनुष्यों को (ओहते) प्राप्त कराता है (यः) जो (वः) आप लोगों और (शशमानस्य) प्रशंसा किये गये के (शमीम्) कर्म्म की (निन्दात्) निन्दा करे और (सिष्विदानः) संलग्न हुआ (तुच्छ्यान्) क्षुद्रों में हुए (कामान्) मनोरथों को (करते) करे (तम्) उसको (अचक्रेभिः) चक्रों से रहितों के द्वारा दण्ड से (नि, यात) निरन्तर प्राप्त हूजिये ॥१०॥
भावार्थ
हे राजा आदि मनुष्यो ! जो बुरी शिक्षा से मनुष्यों को दूषित करते और निन्दा तथा विषयों की आसक्ति में प्रवृत्त कराते हैं, उनको निरन्तर दण्ड दीजिये ॥१०॥
विषय
प्रधान पद योग्य जन । दुष्टों और कदयों को दण्ड ।
भावार्थ
भा०-हे ( मरुतः ) विद्वान् बलवान् पुरुषो ! (यः) जो पुरुष ( देववीतौ ) विद्वान्, उत्तम पुरुषों के रक्षा के कार्य में ( रक्षसः ) विघ्न करने वाले दुष्ट पुरुषों को ( ओहते ) लगावें, और (यः) जो ( शशमानस्य ) प्रशंसनीय पुरुष के ( शमी ) उत्तम कर्म की ( निन्दात् ) निन्दा करे और जो ( सिष्विदानः ) स्नेहवश वा व्यर्थ क्लेश आदि सहकर भी (तुच्छान् कामान् कुरुते ) क्षुद्र पुरुषों की सी अभिलाषाएं करें ऐसे निन्दित क्षुद्ध बुद्धि पुरुष को आप लोग ( अचक्रेभिः ) चक्र अर्थात् राज्यचक्र वा सैन्य-चक्रों से रहित, अधिकारशून्य पदों, वचनों से ( नि यात ) नीचे गिराओ, दण्डित करो ।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
अत्रिर्ऋषिः ॥ विश्वेदेवा देवताः ॥ छन्द:-१, ४, ६, ११, १२, १५, १६, १८ निचृत् त्रिष्टुप् । २ विराट् त्रिष्टुप् । ३, ५, ७, ८,९, १३,१४ त्रिष्टुप् । १७ याजुषी पंक्ति: । १० भुरिक् पंक्तिः ॥ अष्टादशर्चं सूक्तम् ॥
विषय
देववीत बनें
पदार्थ
हे (मरुतः) = मनुष्यो ! (यः) = जो (देववीतौ) = विद्वानों से व्याप्त किया (रक्षस:) = दुष्ट प्रवृति के मनुष्यों को (ओहते) = प्राप्त करता है (यः) = जो (वः) = तुम्हारी (शशमानस्य) = प्रशंसित (शमीम्) = कामों की (निन्दात्) = निन्दा करे (सिष्विदान) = व्यर्थ संलग्न हुआ (तुच्छ्यान्) = तुच्छ विचारवालों के (कामान्) = कामनाओं को करते-करे (तम्) = उसके (अचक्रेभिः) = चक्र [पदक] से रहित (नि यात) = निश्चित प्राप्त करे ।
भावार्थ
भावार्थ- जो विद्वानों के कामों की निन्दा करे उसको पद से हटा देना चाहिए।
मराठी (1)
भावार्थ
हे राजा इत्यादींनो! जे कु शिक्षणाद्वारे माणसांमध्ये दोष उत्पन्न करतात, निंदा करतात व विषयासक्तीमध्ये प्रवृत्त करवितात, त्यांना सतत दंड द्या. ॥ १० ॥
इंग्लिश (2)
Meaning
O Maruts, dynamic leaders of the people, take him down straight, not in round about words, who invokes and entertains the wicked in the holy programmes of society, who reviles the noble work of the divine celebrant and who, even though trying hard apparently, demeans his values and desires.
Subject [विषय - स्वामी दयानन्द]
The subject of education in dealt further.
Translation [अन्वय - स्वामी दयानन्द]
O thoughtful brave men ! give him punishment with sticks who helps wicked persons in hindering the activities enunciated by the enlightened persons. He reviles the acts of admirable persons and when loved by the people he has condemnable desires.
Commentator's Notes [पदार्थ - स्वामी दयानन्द]
N/A
Purport [भावार्थ - स्वामी दयानन्द]
O king and other officers of the State ! punish severely those who spoil people by imparting bad teachings and urging them to revile good persons and attachment to passings.
Foot Notes
(ओहते) बहति प्रापयति । आ + वह - प्रापणो (भ्वा० )। = Conveys (देववीतो) देīविद्वंद्विण्यप्तायां क्रियायाम् । वी-गति व्याप्ति प्रजन् कान्तसम खादयेषु (अदा० ) अत्र व्याख्यार्थकः । = In the act pervaded by the enlightened persons. (शमीम ) कर्म । शमी इति कर्मनाम (NG 2, 1)। = Act, work. (सिष्विदान:) स्निह्यमान:। = Being loved.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal